SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः । १ [सू० ४४५ ] त्वेवम्— सम्यगाराधनविपरीता प्रतिगता वा सेवना प्रतिसेवना, सा पञ्चसु ज्ञानादिषु येषां ते प्रतिसेवनाकुशीलाः, कषायकुशीलास्तु पञ्चसु ज्ञानादिषु येषां कषायैर्विराधना क्रियत इति । अन्तर्मुहूर्त्तप्रमाणाया निर्ग्रन्थाद्धायाः प्रथमे समये वर्त्तमान एकः शेषेषु द्वितीय:, अन्तिमे तृतीयः, शेषेषु चतुर्थ:, सर्वेषु पञ्चम इति विवक्षया भेद एषामिति । 5 छवि: शरीरम्, तदभावात् काययोगनिरोधे सति अच्छविर्भवति अव्यथको वा १, निरतिचारत्वादशबल: २, क्षपितकर्म्मत्वादकम्र्मांश इति तृतीय: ३, ज्ञानान्तरेणासम्पृक्तत्वात् संशुद्धज्ञानदर्शनधरः, पूजार्हत्वादर्हन्, नास्य रहो रहस्यमस्तीत्यरहा वा, जितकषायत्वाज्जिनः केवलं परिपूर्णं ज्ञानादित्रयमस्यास्तीति केवलीति चतुर्थः ४, निष्क्रियत्वात् सकलयोगनिरोधे अपरिश्रावीति पञ्चमः ५, क्वचित् पुनरर्हन् जिन इति पञ्चमः । अत्र भाष्यगाथाःहोइ पुलाओ दुविहो लद्धिपुलाओ तहेव इयरो य । लद्धिपुलाओ संघाइकज्जे इयरो य पंचविहो ॥ नाणे दंसण चरणे लिंगे अहसुहुमए य नायव्वो । नाणे दंसणचरणे तेसिं तु विराहण असारो ॥ लिंगपुलाओ अन्नं निक्कारणओ करेइ सो लिंगं । मणसा अकप्पियाइं निसेवओ होअहासुमो ॥ सरीरे उवकरणे वा बाउसियत्तं दुहा समक्खायं । सुक्किलवत्थाणि धरे देसे सव्वे सरीरम्म || आभोगमणाभोगे संवुडमस्संवुडे अहाहु । सो दुविहो वी बउसो पंचविहो होइ नायव्वो ॥ आभोगे जाणतो करेइ दोसं तहा अणाभोगे । मूलुत्तरेहिं संवुड विवरीय असंवुडो होइ ॥ अच्छि मुह मज्जमाणो होइ अहासुहुमओ तहा बउसो । पडिसेवणा कसाए होइ कुसीलो दुहा एसो ॥ २ नाणे दंसण चरणे तवे य अहसुहुमए य बोद्धव्वे । पडिसेवणाकुसीलो पंचविहो ऊ मुणेव्व ॥ १. " सम्माराहणविवरीया पडिगया वा सेवणा पडिसेवणा, पंचसु णाणाइसु, कसायकुसीलो जस्स पंचसु णाणाइसु कसाएहिं विराहणा कज्जति सो कसायकुसीलो त्ति” इति उत्तराध्ययनचूर्णौ षष्ठे क्षुल्लकनिर्ग्रन्थीयाध्ययने ॥ २. होड़ अहा जे१ ॥ Jain Education International " For Private & Personal Use Only ५७७ 10 15 20 25 www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy