SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे विमानविशेषाः, तेषु भवा ज्योतिष्का इति, तथा दीव्यन्ति क्रीडादिधर्म्मभाजो भवन्ति दीव्यन्ते वा स्तूयन्ते ये ते देवाः, भव्या भाविदेवपर्याययोग्या अत एव द्रव्यभूताः ते च ते देवाश्चेति भव्यद्रव्यदेवाः वैमानिकादिदेवत्वेनानन्तरभवे ये उत्पत्स्यन्त इत्यर्थः, नराणां देवा नरदेवाश्चक्रवर्त्तिन इत्यर्थः, धर्मप्रधाना देवा धर्म्मदेवा: चारित्रवन्तः, 5 देवानां मध्ये अतिशयवन्तो देवाः देवातिदेवाः अर्हन्तः, भावदेवा देवायुष्काद्यनुभवन्तो वैमानिकादयः ४ इत्यर्थः । ५२२ परितारण त्ति वेदोदयप्रतीकारः, तत्र स्त्रीपुंसयोः कायेन परिचारणा मैथुनप्रवृत्तिः कायपरिचारणा ईशानकल्पं यावद्, एवमन्यत्रापि समासः, नवरं स्पर्शेन तदुपरि द्वयो:, रूपेण द्वयोः, शब्देन द्वयोः, मनसा चतुर्षु, ग्रैवेयकादिषु परिचारणैव नास्तीति । 10 साङ्ग्रामिकाणि सङ्ग्रामप्रयोजनानि, एतच्च गन्धर्व - नाट्यानीकयोर्व्यवच्छेदार्थं विशेषणमिति, अनीकाधिपतयः सैन्यमध्ये प्रधानाः पदात्यादय:, एवं पदातीनां पत्तीनां समूहः पादातम्, तदेवानीकं पादातानीकम्, पीठानीकम् अश्वसैन्यम्, पादातानीकाधिपतिः पदातिरेवोत्तमः, अश्वराजः प्रधानोऽश्वः एवमन्येऽपि, दाहिणिल्लाणं ति सनत्कुमार- ब्रह्म-शुक्रा-ऽऽनता -ऽऽरणानाम्, उत्तरिल्लाणं ति माहेन्द्र15 लान्तक-सहस्रार-प्राणता-ऽच्युतानामिति, इह च दाक्षिणात्याः सौधर्मादयो विषमसङ्ख्या इति विषमसङ्ख्यत्वं शब्दस्य प्रवृत्तिनिमित्तीकृत्य ब्रह्मलोक - शुक्रौ दाक्षिणात्यावुक्तौ, समसङ्ख्यत्वं तु प्रवृत्तिनिमित्तीकृत्य लान्तक - सहस्रारावौत्तराविति, तथा देवेन्द्रस्तवाभिधानप्रकीर्णकश्रुत इव द्वादशानामिन्द्राणां विवक्षणादारणस्येत्याद्युक्तमिति सम्भाव्यते, अन्यथा चतुर्षु द्वावेवेन्द्रावत आरणस्येत्याद्यनुपपन्नं स्यादिति । , [सू० ४०६ ] पंचविहा पडिहा पन्नत्ता, तंजहा - गतिपडिहा, ठितिपडिहा, बंधणपडिहा, भोगपडिहा, बल-वीरित- पुरिसयार - परक्कमपडिहा । इहानन्तरं देवानां वक्तव्यतोक्ता, दुष्टाध्यवसायस्य च प्राणिनस्तद्गति-स्थित्यादिप्रतिघातो भवतीति तन्निरूपणायाह -- पंचविहा पडिहेत्यादि सुगमम्, नवरं पडिह त्ति प्राकृतत्वात् 20 १. पादा जे१ विना ॥। २. 'सारौ चोत्त' जे१ । ३. “भवणवइवाणवंतरजोइसवासी ट्ठिई मए कहिया । कप्पवईवि य वुच्छं बारस इंदे महिड्डी || १६२ || पढमो सोहम्मवई ईसाणवई उ भन्नए बीओ । तत्तो सणकुमारो हवाइ उत्थ उ माहिंदो ||१६३॥ पंचमए पुण बंभो छट्टो पुण लंतओऽत्थ देविंदो । सत्तमओ महसुक्को अट्ठमओ भवे सहस्सा ॥ १६४ ॥ नवमो अ आणइंदो दसमो उण पाणउत्थ देविंदो । आरण इक्कारसमो बारसमो अच्चुए इंदो ॥ १६५ ॥ एए बारस इंदा कप्पवई कप्पसामिया भणिया । आणाईसरियं वा तेण परं नत्थि देवाणं ॥ १६६ ॥ | " इति देवेन्द्रस्तवप्रकीर्णके ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy