SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ [सू० ३४६-३५२] चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः । २६ । एवमेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा - अयगोलसमाणे जाव सीसगोलसमाणे २७ । चत्तारि गोला पन्नत्ता, तंजहा - हिरण्णगोले, सुवन्नगोले, रयणगोले, वइरगोले २८ । एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा - हिरण्णगोलसमाणे जाव वइरगोलसमाणे २९ । ४६३ चत्तारि पत्ता पन्नत्ता, तंजहा - असिपत्ते, करपत्ते, खुरपत्ते, कलंबचीरितापत्ते ३० । एवामेव चत्तारि पुरिसजाता पन्त्रत्ता, तंजहा - असिपत्तसमाणे जाव कलंबचीरितापत्तसमाणे ३१ । चत्तारि कडा पन्नत्ता, तंजहा - सुंठकडे, विदलकडे, चम्मकडे, कंबलकडे ३२ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा - सुंठकडसमाणे जाव 10 कंबलकडसमाणे ३३ । [सू० ३५१] चउव्विहा चउप्पया पन्नत्ता, तंजहा- एगखुरा, दुखुरा, गंडीपदा, सणप्फदा ३४ । चउव्विहा पक्खी पन्नत्ता, तंजहा- चम्मपक्खी, लोमपक्खी, सामुग्गपक्खी, विततपक्खी ३५ । चउव्विहा खुद्दपाणा पन्नत्ता, तंजहा - बेइंदिया, तेइंदिया, चउरिंदिया, संमुच्छिमपंचिंदियतिरिक्खजोणिया ३६ । Jain Education International 5 For Private & Personal Use Only [सू० ३५२ ] चत्तारि पक्खी पन्नत्ता, तंजहा - णिवतित्ता णाममेगे नो परिवतित्ता, परिवतित्ता नामं एगे नो निवतित्ता, एगे निवतित्ता वि परिवतित्ता वि, एगे नो निवतित्ता नो परिवतित्ता ३७ । एवामेव चत्तारि भिक्खागा 20 पन्नत्ता, तंजहा - णिवतित्ता णाममेगे नो परिवतित्ता [ = ४], ३८ । चत्तारि पुरिसजाता पन्नत्ता, तंजहा - णिक्कट्ठे णाममेगे णिक्कट्ठे, निक्कट्ठे नाममेगे अणिक्कट्ठे ह्व [= ४], ३९ । चत्तारि पुरिसजाता पन्नत्ता, तंजहा- णिक्कट्टे णाममेगे णिक्कट्टप्पा, णिक्कट्टे नाममेगे अणिक्कट्टप्पा ह्व [ ४ ], ४० । 15 25 www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy