SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ [सू० ३४६-३५२] चतुर्थमध्ययनं चतुः स्थानकम् । चतुर्थ उद्देशकः । वासिता १ । एवमेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा - गज्जित्ता णाममेगे णो वासित्ता [ = ४], २ । चत्तारि मेहा पन्नत्ता, तंजहा - गजित्ता णाममेगे णो विज्जुयाइत्ता, विज्जुयाइत्ता णाममेगे ह्व [ = ४], ३ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा - गजित्ता णाममेगे णो विज्जुयाइत्ता ह्व [= ४], ४ । 5 चत्तारि मेहा पन्नत्ता, तंजहा - वासित्ता णाममेगे णो विज्जुयाइत्ता ह्व [= ४], ५ । एवमेव चत्तारि पुरिसजाता [ पन्नत्ता, तंजहा - ] वासित्ता णाममेगे णो विज्जुयाइत्ता [= ४], ६ । चत्तारि मेहा पन्नत्ता, तंजहा कालवासी णाममेगे णो अकालवासी ह्व [= ४], ७ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा - कालवासी णाममेगे 10 नो अकालवासी ह्व [ ४ ], ८ । चत्तारि मेहा पन्नत्ता, तंजहा - खेत्तवासी णाममेगे णो अखेत्तवासी ह्व [= ४], ९ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा - खेत्तवासी णाममेगे णो अखेत्तवासी ह्व [= ४], १० । चत्तारि मेहा पन्नत्ता, तंजहा जणतित्ता णाममेगे णो णिम्मवतित्ता, 15 णिम्मवतित्ता णाममेगे णो जणतित्ता ह्व [ = ४], ११ । एवामेव चत्तारि अम्मापियरो पन्नत्ता, तंजहा - जणतित्ता णाममेगे णो णिम्मवतित्ता व [ = ४], १२ । चत्तारि मेहा पन्नत्ता, तंजहा- देसवासी णाममेगे णो सव्ववासी [ = ४], १३ । एवामेव चत्तारि रायाणो पन्नत्ता, तंजहा- देसाधिवती णाममेगे णो सव्वाधिवती ह्व [ = ४], १४ । [सू० ३४७] चत्तारि मेहा पन्नत्ता, तंजहा पुक्खलसंवहते, पज्जुने, जीमूते, झिम्मे । पुक्खलसंवट्टते णं महामेहे एगेणं वासेणं दस वाससहस्साइं भावेति, पज्जुने णं महामेहे एगेणं वासेणं दस वाससताइं भावेति, जीमूते णं महामेहे एगेणं वासेणं दस वासाइं भावेति, झिम्मे णं महामेहे बहूहिं वासेहिं एगं वासं भावेति वा ण वा भावेति १५ । [सू० ३४८] चत्तारि करंडगा पन्नत्ता, तंजहा- सोवागकरंडते, वेसिताकरंडते, Jain Education International ४६१ For Private & Personal Use Only 20 25 www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy