SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ४२६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे जह जह बहुस्सुओ संमओ य सीसगणसंपरिवुडो य । अविणिच्छिओ य समए तह तह सिद्धतपडिणीओ॥ [सम्मति० ३६६] इत्येकः । तथा एकेन श्रुतेनैवान्यो वर्द्धते, द्वाभ्यां सम्यग्दर्शन-विनयाभ्यां हीयते इति द्वितीयः। द्वाभ्यां श्रुता-ऽनुष्ठानाभ्यामन्यो वर्द्धते, एकेन सम्यग्दर्शनेन हीयते इति तृतीयः । 5 द्वाभ्यां श्रुता-ऽनुष्ठानाभ्यामन्यो वर्द्धते, द्वाभ्यां सम्यग्दर्शन-विनयाभ्यां हीयत इति चतुर्थः। अथवा ज्ञानेन वर्द्धते रागेण हीयते इत्येकः, अन्यो ज्ञानेन वर्द्धते राग-द्वेषाभ्यां हीयते इति द्वितीय:, अन्यो ज्ञान-संयमाभ्यां वर्द्धते रागेण हीयते इति तृतीय:, अन्यो ज्ञान-संयमाभ्यां वर्द्धते राग-द्वेषाभ्यां हीयत इति चतुर्थः । अथवा क्रोधेन वर्द्धते मायया हीयते, कोपेन वर्द्धते माया-लोभाभ्यां हीयते, क्रोध-मानाभ्यां वर्द्धते मायया हीयते, 10 क्रोध-मानाभ्यां वर्द्धते माया-लोभाभ्यां हीयत इति । [सू० ३२८] चत्तारि पकंथका पन्नत्ता, तंजहा-आइन्ने नाममेगे आइन्ने, आइन्ने नाममेगे खुलुंके, खुलुंके नाममेगे आइन्ने, खुलुंके नाममेगे खुलुके। एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-आइन्ने नाममेगे आइन्ने, चउभंगो। चत्तारि पकंथगा पन्नत्ता, तंजहा-आतिन्ने नाममेगे आतिन्नत्ताते वहति, 15 आतिन्ने नाममेगे खुलुंकत्ताते विहरति ह [= ४] । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-आइन्ने नाममेगे आइन्नत्ताए वहति, चउभंगो । चत्तारि पकंथगा पन्नत्ता, तंजहा-जातिसंपन्ने नाममेगे णो कुलसंपन्ने ह [= ४] । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-जातिसंपन्ने नाममेगे चउभंगो । 20 चत्तारि कंथगा पन्नत्ता, तंजहा-जातिसंपन्ने नाममेगे णो बलसंपन्ने ह [= ४] । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-जातिसंपन्ने नाममेगे णो बलसंपन्ने ह [= ४] । १. “यथा यथा बहुश्रुतः सम्यगपरिभावितार्थानेकशास्त्रश्रवणमात्रतः तथाविधाऽपराऽविदितशास्त्राभिप्रायजनसंमतश्च शास्त्रज्ञत्वेन अत एव श्रुतविशेषानभिज्ञैः शिष्यगणैः समन्तात् परिवृतश्च अविनिश्चितश्च समये तथाविधपरिवारदात् समयपर्यालोचनेऽनादृतत्वात् तथा तथा सिद्धान्तप्रत्यनीकः यथावस्थितवस्तुस्वरूपप्रकाशकार्हदागमप्रतिपक्षः निस्सारप्ररूपणया अन्यागमेभ्योऽपि भगवदागममधः करोतीति यावत्" ॥३॥६६॥ २. चत्तारि कंथका भां० ।। ३. आइण्णयाए क० ॥ ४. विहरति भां० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy