SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ [सू० ३२७] चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः । ४२३ चत्तारि पुरिसजाता पन्नत्ता, तंजहा-तमे नाममेगे तमे, तमे नाममेगे जोती, जोती णाममेगे तमे, जोती णाममेगे जोती । चत्तारि पुरिसजाता पन्नत्ता, तंजहा-तमे नाममेगे तमबले, तमे नाममेगे जोतीबले, जोती नाममेगे तमबले, जोती नाममेगे जोतीबले । चत्तारि पुरिसजाता, पन्नत्ता, तंजहा-तमे नाममेगे तमबलपलजणे, तमे 5 नाममेगे जोतीबलपलजणे ह्व [= ४] । चत्तारि पुरिसजाता पन्नत्ता, तंजहा-परिन्नातकम्मे णाममेगे नो परिन्नातसन्ने, परिन्नातसन्ने णाममेगे णो परिन्नातकम्मे, एगे परिन्नातकम्मे वि ह [ ४]। चत्तारि पुरिसजाता पन्नत्ता, तंजहा-परिन्नातकम्मे णाममेगे नो परिन्नातगिहावासे, परिन्नायगिहावासे णामं एगे णो परिन्नातकम्मे ह [= ४]। 10 चत्तारि पुरिसजाता पन्नत्ता, तंजहा-परिन्नातसन्ने णाममेगे नो परिन्नातगिहावासे, परिन्नातगिहावासे णामं एगे ह्व [= ४] । चत्तारि पुरिसजाता पन्नत्ता, तंजहा-इहत्थे णाममेगे नो परत्थे, परत्थे नाममेगे नो इहत्थे ह [= ४] । चत्तारि पुरिसजाता पन्नत्ता, तंजहा-एगेणं णाममेगे वडति एगेणं हायति, 15 एगेणं णाममेगे वड्डइ दोहिं हायति, दोहिं णाममेगे वहति एगेणं हातति, दोहिं नाममेगे वडति दोहिं हायति । [टी०] अनन्तरं वाचनीयावाचनीया: पुरुषा उक्ता इति पुरुषाधिकारात् तद्विशेषप्रतिपादनपरं चतुर्भङ्गिकाप्रतिबद्धं सूत्रप्रबन्धमाह- चत्तारीत्यादि। आत्मानं बिभर्ति पुष्णातीत्यात्मम्भरिः, प्राकृतत्वादायंभरे, तथा परं बिभर्तीति परम्भरिः, प्राकृतत्वात् 20 परंभरे इति, तत्र प्रथमभङ्गे स्वार्थकारक एव, स च जिनकल्पिकः । द्वितीय: परार्थकारक एव, स च भगवानहन्, तस्य विवक्षया सकलस्वार्थसमाप्ते: परप्रधानप्रयोजनप्रापणप्रवणप्राणितत्वात् । तृतीये स्व-परार्थकारी, स च स्थविरकल्पिक: विहितानुष्ठानत: १. एगे णाम एगेण वट्ठति एगेण हायति, एगे णामं एगे वहति दोहिं हायति भां० ॥ २. दोहिं नामं एगे हायति दोहिं वड्डति भां० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy