SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ [सू० ३२३] चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः । ४१५ देवे देवलोगे दिव्वेसु कामभोगेसु मुच्छिते ४, तस्स णं माणुस्सते पेमे वोच्छिन्ने दिव्वे संकंते भवति २ । अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोगेसु मुच्छिते ४, तस्स णं एवं भवति - इयहिं गच्छं मुहुत्तेणं गच्छं, तेणं कालेणमप्पाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति ३ । अहुणोववन्ने देवे देवलोगे दिव्वेसु कामभोगेसु मुच्छिते ४, तस्स णं माणुस्सए गंधे 5 पडिले पडिलोमे तावि भवति, उड्डुं पि य णं माणुस्सए गंधे जाव चत्तारि पंच जोयणसताई हव्वमागच्छति ४ । इच्चेतेहिं चउहिं ठाणेहिं अहुणोववन्ने देवे देवलोएस इच्छेजा माणुसं लोगं हव्वमागच्छित्तते, णो चेव णं संचाि हव्वमागच्छित्तते चउहिं ठाणेहिं अहुणोववन्ने देवे देवलोएसु इच्छेजा माणुसं लोगं 10 हव्वमागच्छित्तते, संचाएइ हव्वमागच्छित्तए, तंजहा - अहुणोववन्ने देवे देवलोएस दिव्वेसु कामभोगेसु अमुच्छिते जाव अणज्झोववन्ने, तस्स णं एवं भवतिअत्थि खलु मम माणुस्सए भवे आयरिते ति वा उवज्झाए ति वा पवित्ती वा थेरेति वा गणी ति वा गणधरे ति वा गणावच्छेतिते ति वा जेसिं पभावेणं एइमा एतारूवा दिव्वा देविड्डी दिव्वा देवजुती लद्धा पत्ता अभिसमन्नागता, 15 तं गच्छामि णं ते भगवंते वंदामि जाव पज्जुवासामि १ । अहुणोववन्ने देवे देवलोएसु जाव अणज्झोववन्ने, तस्स णमेवं भवति - एस णं माणुस्सए भवे णी वा वस्सी वा अतिदुक्करदुक्करकारते, तं गच्छामि णं ते भगवंते वंदामि जाव पज्जुवासामि २ । अहुणोववन्ने देवे देवलोएसु जाव अणज्झोववन्ने, तस्स णमेवं भवति-अत्थि णं मम माणुस्सए भवे माता ति वा जाव सुण्हा 20 ति वा, तं गच्छामि णं तेसिमंतितं पाउब्भवामि, पासंतु ता मे इममेतारूवं दिव्वं देविद्धिं दिव्वं देवजुतिं लद्धं पत्तं अभिसमन्नागतं ३ । अहुणोववन्ने देवे देवलोगेसु जाव अणज्झोववन्ने, तस्स णमेवं भवति - अत्थि णं मम माणुस्सए भवे मित्ते ति वा सही ति वा सुही ति वा सहाए ति वा संगतिए ति वा, तेसिं च णं अम्हे अन्नमन्नस्स संगारे पडिसुते भवति 'जो मे पुव्विं चयति से संबोहेतव्वे' 25 ४ । इच्चेतेहिं जाव संचातेति हव्वमागच्छित्तए । १. ता इमे एता भां० क० पा० ला० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy