SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ४०७ [सू० ३१९] चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः । चत्तारि पुरिसजाता पन्नत्ता, तंजहा-सुयसंपन्ने नाममेगे णो सीलसंपन्ने ट्क [= ४], १९ । एवं सुतेण त चरित्तेण त ट्क [= ४], २० । चत्तारि पुरिसजाता पन्नत्ता, तंजहा-सीलसंपन्ने नाममेगे नो चरित्तसंपन्ने ट्क [= ४], २१ । एते एक्कवीसं भंगा भाणितव्वा । चत्तारि फला पत्नत्ता, तंजहा-आमलगमहुरे, मुद्दितामहुरे, खीरमहुरे, 5 खंडमहुरे। एवामेव चत्तारि आयरिया पन्नत्ता, तंजहा-आमलगमहुरफलसमाणे जाव खंडमहुरफलसमाणे ।। चत्तारि पुरिसजाता पन्नत्ता, तंजहा-आतवेतावच्चकरे नाममेगे नो परवेतावच्चकरे ह्व [= ४] । चत्तारि पुरिसजाता पन्नत्ता, तंजहा-करेति नाममेगे वेयावच्चं णो पडिच्छइ, 10 पडिच्छइ नाममेगे वेयावच्चं नो करेति ह [= ४] ।। चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अट्ठकरे णाममेगे णो माणकरे, माणकरे णाममेगे णो अट्ठकरे, एगे अट्ठकरे वि माणकरे वि, एगे णो अट्ठकरे णो माणकरे । चत्तारि पुरिसजाता पन्नत्ता, तंजहा-गणट्ठकरे णाममेगे णो माणकरे ह्व 15 [= ४] । ___ चत्तारि पुरिसजाता पन्नत्ता, तंजहा-गणसंगहकरे णाममेगे णो माणकरे ह्व [= ४] । चत्तारि पुरिसजाता पन्नत्ता, तंजहा-गणसोभकरे णामं एगे णो माणकरे ह्व [= ४] । 20 ___ चत्तारि पुरिसजाता पन्नत्ता, तंजहा-गणसोहिकरे णाममेगे नो माणकरे ह्व [= ४] । चत्तारि पुरिसजाता पन्नत्ता, तंजहा-रूवं नाममेगे जहति नो धम्मं, धम्म नाममेगे जहति नो रूवं, एगे रूवं पि जहति धम्मं पि जहति, एगे नो रूवं जहति नो धम्मं । 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy