SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ४०४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे अपहियमाणश्चतुःपर्यवसितो भवति स कृतयुग्म इत्युच्यते, यस्तु त्रिपर्यवसितः स योजः, द्विपर्यवसितो द्वापरयुग्मः, एकपर्यवसितः कल्योज इति, इह गणितपरिभाषायां समराशिर्युग्ममुच्यते विषमस्तु ओज इति, इयं च समयस्थितिः, लोके तु कृतयुगादीनि एवमुच्यन्ते5 द्वात्रिंशत् सहस्राणि कलौ लक्षचतुष्टयम् । वर्षाणां द्वापरादौ स्यादेतद् द्वित्रिचतुर्गुणम् ॥ [ ] इति । उक्तराशीन्नारकादिषु निरूपयन्नाह– नेरइएत्यादि सुगमम्, नवरं नारकादयश्चतुर्द्धाऽपि स्युः, जन्म-मरणाभ्यां हीनाधिकत्वसंभवादिति । [सू०३१७] चत्तारि सूरा पन्नत्ता, तंजहा-खंतिसूरे, तवसूरे, दाणसूरे, जुद्धसूरे। 10 खंतिसूरा अरहंता, तवसूरा अणगारा, दाणसूरे वेसमणे, जुद्धसूरे वासुदेवे। [टी०] पुनर्जीवानेव भावैर्निरूपयन्नाह- चत्तारि सूरेत्यादि सूत्रद्वयं कण्ठ्यम्, किन्तु शूरा वीराः, क्षान्तिशूरा अर्हन्तो महावीरवत्, तप:शूरा अनगारा: दृढप्रहारिवत्, दानशूरो वैश्रमण उत्तराशालोकपालस्तीर्थकरादिजन्म-पारणकादिरत्नवृष्टिपातनादिनेति, उक्तं च वेसमणवयणसंचोइया उ ते तिरियजंभगा देवा । कोडिग्गसो हिरन्नं रयणाणि य तत्थ उवणेति ॥ [आव० नि० भा० ६८] त्ति ।। युद्धशूरो वासुदेवः कृष्णवत्, तस्य षष्ठयधिकेषु त्रिषु सङ्ग्रामशतेषु लब्धजयत्वादिति । [सू० ३१८] चत्तारि पुरिसजाया पन्नत्ता, तंजहा-उच्चे णाममेगे उच्चछंदे, 20 उच्चे णाममेगे णीतछंदे, णीते णाममेगे उच्चछंदे, णीते णाममेगे णीतछंदे। [टी०] उच्चः पुरुषः शरीर-कुल-विभवादिभिः, तथा उच्चच्छन्दः उन्नताभिप्रायः औदार्यादियुक्तत्वात्, नीचच्छन्दस्तु विपरीतः, नीचोऽप्युच्चविपर्ययादिति । [सू० ३१९] असुरकुमाराणं चत्तारि लेस्सातो पन्नत्ताओ, तंजहा-कण्हलेसा, णीललेसा, काउलेसा, तेउलेसा। एवं जाव थणियकुमाराणं, एवं पुढविकाइयाणं 25 आउ[काइयाणं] वणस्सइकाइयाणं वाणमंतराणं सव्वेसिं जहा असुरकुमाराणं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy