SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ [सू० ३१२-३१५] चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः । कर्द्दमादिप्रधानान्युदकानि कर्द्दमोदकादीन्युच्यन्ते । भावो जीवस्य रागादिपरिणामः तस्य कर्द्दमोदकादिसाम्यं तत्स्वरूपानुसारेण कर्म्मलेपमङ्गीकृत्य मन्तव्यमिति । [सू० ३१२] चत्तारि पक्खी पन्नत्ता, तंजहा - रुतसंपन्ने नाममेगे णो रूवसंपन्ने, रूवसंपन्ने नाममेगे नो रुतसंपन्ने, एगे रुतसंपन्ने वि रूवसंपन्ने वि, एगो नो रुतसंपन्ने णो रूवसंपन्ने । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा - रुतसंपन्ने 5 नाममेगे णो रूवसंपन्ने ट्क [= ४] | I चत्तारि पुरिसजाया पन्नत्ता, तंजहा- पत्तियं करेमीतेगे पत्तियं करेइ, पत्तियं करेमीतेगे अप्पत्तितं करेति, अप्पत्तियं करेमीतेगे पत्तितं करेति, अप्पत्तियं करेमीतेगे अप्पत्तितं करेति । चत्तारि पुरिसजाता पन्नत्ता, तंजहा - अप्पणो णाममेगे पत्तितं करेति णो 10 परस्स, परस्स नाममेगे पत्तियं करेति णो अप्पणो ह्व [ ४ ] । चत्तारि पुरिसजाया पन्नत्ता, तंजहा - पत्तितं पवेसामीतेगे पत्तितं पवेसेति, पत्तियं पवेसामीतेगे अप्पत्तितं पवेसेति ट्क [= ४] | चत्तारि पुरिसजाता पन्नत्ता, तंजहा - अप्पणो नाममेगे पत्तितं पवेसेति णो परस्स, परस्स ह्व [= ४] | [सू० ३१३] चत्तारि रुक्खा पन्नत्ता, तंजहा - पत्तोवए, पुप्फोवए, फलोवर, छायोवए । एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा - पत्तोवारुक्खसामाणे, पुप्फोवारुक्खसामाणे, फलोवारुक्खसामाणे, छातोवारुक्खसामाणे । ३९९ Jain Education International [सू० ३१४] भारं णं वहमाणस्स चत्तारि आसासा पन्नत्ता, तंजहा - जत्थ णं अंसातो असं साहरति तत्थ वि य से एगे आसासे पण्णत्ते १, जत्थ 20 वि य णं उच्चारं वा पासवणं वा परिट्ठवेति तत्थ वि य से एगे आसासे पण्णत्ते २, जत्थ वि य णं णागकुमारावासंसि वा सुवन्नकुमारावासंसि वा ari dare a य से एगे आसासे पण्णत्ते ३, जत्थ वि य णं आवकधाते चिट्ठति तत्थ वय से एगे आसासे पण्णत्ते ४ । एवामेव समणोवासगस्स चत्तारि आसासा पन्नत्ता, तंजहा - जत्थ णं सीलव्वत-: - गुणव्वत-- वेरमण - 25 For Private & Personal Use Only 15 www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy