SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ३९८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [अथ तृतीय उद्देशक:] [सू० ३११] [१] चत्तारि रातीओ पन्नत्ताओ, तंजहा-पव्वयराती, पुढविराती, वालुयराती, उदगराती। एवामेव चउव्विहे कोहे पन्नत्ते, तंजहा-पव्वतरातिसमाणे पुढविरातिसमाणे, वालुयरातिसमाणे, उदगरातिसमाणे । पव्वतरातिसमाणं 5 कोहं अणुपविढे जीवे कालं करेति णेरतितेसु उववजति, पुढविरातिसमाणं कोहमणुपविढे तिरिक्खजोणितेसु उववजति, वालुयरातिसमाणं कोहं अणुपविढे समाणे मणुस्सेसु उववज्जति, उदगरातिसमाणं कोहमणुपविढे समाणे देवेसु उववज्जति १॥ [२] चत्तारि उदगा पन्नत्ता, तंजहा-कद्दमोदए, खंजणोदए, वालुओदए, 10 सेलोदए। एवामेव चउव्विहे भावे पन्नत्ते, तंजहा-कद्दमोदगसमाणे, खंजणोदगसमाणे, वालुओदगसमामे, सेलोदगसमाणे । कद्दमोदगसमाणं भावमणुपविढे जीवे कालं करेति णेरतितेसु उववजति, एवं जाव सेलोदगसमाणं भावमणुपविढे जीवे कालं करेति देवेसु उववजति । [टी०] व्याख्यातो द्वितीयोद्देशकः, अथ तृतीय आरभ्यते, अस्य चायं पूर्वेण 15 सहाभिसम्बन्धः, पूर्वत्र जीवक्षेत्रपर्याया उक्ताः, इह तु जीवपर्याया उच्यन्ते, इत्येवं सम्बन्धस्यास्येदमादिसूत्रद्वयं चत्तारीत्यादि, अस्य चायमभिसम्बन्ध:-पूर्वं चारित्रमुक्तं तत्प्रतिबन्धकश्च क्रोधादिभाव इति क्रोधस्वरूपप्ररूपणायेदमुच्यते, तदेवंसम्बन्धस्यास्य व्याख्या- राजी रेखा, शेष क्रोधव्याख्यानं मायादिवत्, मायादिप्रकरणाच्चान्यत्र क्रोधविचारो विचित्रत्वात् सूत्रगतेरिति, द्वितीयं सुगममेव । 20 अयं च क्रोधो भावविशेष एवेति भावप्ररूपणाय दृष्टान्तादिसूत्रद्वयमाह-चत्तारीत्यादि प्रसिद्धम, किन्तु कईमो यत्र प्रविष्ट: पादादिर्नाक्रष्टं शक्यते कष्टेन वा शक्यते, खञ्जनं दीपादिखञ्जनतुल्य: पादादिलेपकारी कर्दमविशेष एव, वालुका प्रतीता सा तु लग्नापि जलशोषे पादादेरल्पेनैव प्रयत्नेनापैतीत्यल्पलेपकारिणी, शैलास्तु पाषाणा: श्लक्ष्णरूपास्ते पादादेः स्पर्शनेनैव किञ्चिद् दुःखमुत्पादयन्ति, न तु तथाविधं लेपमुपजनयन्ति, १. एतत्सूत्र[१]स्थाने भां० मध्ये ईदृशः पाठः- चत्तारि आवत्ता पन्नत्ता, तंजहा- खरावत्ते, उन्नयावत्ते, गूढावत्ते, आमिसावत्ते । एवामेव इत्थियाए वा पुरिसस्स वा चत्तारि कसाया पन्नत्ता, तंजहा- खरावत्तसमाणे कोहे, उन्नयावत्तसमाणे माणे, गूढावत्तसमाणा माया, आमिसावत्तसमाणे लोहे । ॥ २-३. संबद्धस्यास्य पा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy