SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ३९६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [सू० ३०८] चउब्विहे सच्चे पन्नत्ते, तंजहा-णामसच्चे, ठवणसच्चे, दव्वसच्चे, भावसच्चे । [टी०] एतच्च पूर्वोक्तं सर्वं सत्यं जिनोक्तत्वात् इति सत्यसम्बन्धेन सत्यसूत्रम् । नाम-स्थापनासत्ये सुज्ञाने, द्रव्यसत्यमनुपयुक्तस्य सत्यमपि, भावसत्यं तु यत् 5 स्वपरानुपरोधेनोपयुक्तस्येति । [सू० ३०९] आजीवियाणं चउविहे तवे पन्नत्ते, तंजहा- उग्गतवे, घोरतवे, रसणिजूहणता, जिभिंदियपडिसंलीणता ।। [टी०] सत्यं चारित्रविशेष इति चारित्रविशेषानुद्देशकान्तं यावदाह- आजीविएत्यादि, आजीविकानां गोशालकशिष्याणाम् । उग्रं तप: अष्टमादि, वचन उरमिति पाठः 10 तत्र उरं शोभनम् इहलोकाद्याशंसारहितत्वेनेति, घोरम् आत्मनिरपेक्षम्, रसनिजूहणया घृतादिरसपरित्याग:, जिह्वेन्द्रियप्रतिसंलीनता मनोज्ञा-ऽमनोज्ञेष्वाहारेषु राग-द्वेषपरिहार इति, आर्हतानां तु द्वादशधेति । [सू० ३१०] चउव्विहे संजमे पन्नत्ते, तंजहा-मणसंजमे, वतिसंजमे, कायसंजमे, उवकरणसंजमे । 15 चउव्विधे चिताते पन्नत्ते, तंजहा-मणचियाते, वतिचियाते, कायचियाते, उवकरणचियाते । चउब्विहा अकिंचणता पन्नत्ता, तंजहा-मणअकिंचणता, वतिअकिंचणता, कायअकिंचणता, उवकरणअकिंचणता ।। ॥ द्वितीयोद्देशकः ॥ 20 टी०] मनोवाक्कायानामकुशलत्वेन निरोधा: कुशलत्वेन तूदीरणानि संयमा:, उपकरणसंयमो महामूल्यवस्त्रादिपरिहारः, पुस्तक-वस्त्र-तृण-चर्मपञ्चकपरिहारो वा, तत्र गंडी कच्छवि मुट्ठी संपुडफलए तहा छिवाडी य । १. इमाः सर्वा अपि गाथा आ० श्रीहरिभद्रसूरिविरचितायां दशवैकालिकवृत्तौ प्रथमेऽध्ययने प्रथमगाथाव्याख्यायाम् आवश्यकवृत्तौ च [सत्तरसविहे असंजमे इत्यस्य व्याख्यायां] समुद्धृताः । बाहल्ल० इत्यादयश्चतम्रो गाथा बृहत्कल्पभाष्य [३८२२]- वृत्तौ प्रवचनसारोद्धारे [६६४-६६८] च वर्तन्ते । निशीथभाष्येऽपि ४०००४०२० गाथासु एतद्वर्णनमुपलभ्यते, तदपि तुलनार्थं द्रष्टव्यम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy