SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ [सू० २९९] चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । ३८१ जंबूदीवे दीवे महाविदेहे वासे जहन्नपते चत्तारि अरहंता चत्तारि चक्कवट्टी चत्तारि बलदेवा चत्तारि वासुदेवा उप्पजिंसु वा उप्पज्जति वा उप्पजिस्संति वा। जंबूदीवे दीवे मंदरे पव्वते चत्तारि वणा पन्नत्ता, तंजहा-भद्दसालवणे नंदणवणे सोमणसवणे पंडगवणे । 5 जंबुद्दीवे दीवे मंदरे पव्वते पंडगवणे चत्तारि अभिसेगसिलाओ पन्नत्ताओ, तंजहा-पंडुकंबलसिला अइपंडुकंबलसिला रत्तकंबलसिला अतिरत्तकंबलसिला। मंदरचूलिया णं उवरिं चत्तारि जोयणाइं विक्खंभेणं पन्नत्ता, एवं धायइसंडदीवपुरत्थिमद्धे वि कालं आदि करेत्ता जाव मंदरचूलिय त्ति, एवं 10 जाव पुक्खरवरदीवड्ढपच्चत्थिमद्धे जाव मंदरचूलिय त्ति जंबूदीवगआवस्सगं तु कालाओ चूलिया जाव धायइसंडे पुक्खरवरे य पुव्वावरे पासे ॥२०॥ [टी०] अनन्तरं मानुषोत्तरे कूटद्रव्याणि प्ररूपितानि, अधुना तेनावृतक्षेत्रद्रव्याणां चतुःस्थानकावतारं जंबूदीवे इत्यादिना चत्तारि मंदरचूलियाओ एतदन्तेन ग्रन्थेनाह, 15 व्यक्तश्चायम्, नवरं चित्रकूटादीनां वक्षारपर्खतानां षोडशानामिदं स्वरूपम् पंचसए बाणउए सोलस य सहस्स दो कलाओ य । विजया १ वक्खारं २ तरनईण ३ तह वणमुहायामो ४ ॥ [बृहत्क्षेत्र० ३६४] त्ति। तथा- जत्तो वासहरगिरी तत्तो जोयणसयं समवगाढा । चत्तारि जोयणसए उव्विद्धा सव्वरयणमया ॥ जत्तो पुण सलिलाओ तत्तो पंचसयगाउउव्वेहो । पंचेव जोयणसए उव्विद्धा आसखंधणिभा ॥ [बृहत्क्षेत्र० ३७१-७२] इति । विष्कम्भश्चैषामेवम् विजयाणं विक्खंभो बावीससयाई तेरसहियाइं । पंचसए वक्खारा पणुवीससयं च सलिलाओ ॥ [बृहत्क्षेत्र० ३७०] त्ति । 25 पद्यते गम्यते इति पदं सङ्ख्यास्थानम्, तच्चानेकधेति जघन्यं सर्व्वहीनं पदं 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy