SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ [सू० २९३] चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । [२] चत्तारि थंभा पन्नत्ता, तंजहा - सेलथंभे अट्ठिथंभे दारुथंभे तिणिसलतार्थभे । एवामेव चउव्विधे माणे पन्नत्ते, तंजहा - सेलथंभसमाणे जाव तिणिसलताथंभसमाणे । सेलथंभसमाणं माणं अणुपविट्ठे जीवे कालं करेति नेरतिसु उववज्जति, एवं जाव तिणिसलताथंभसमाणं माणं अणुपविट्ठे जीवे कालं करेति देवेसु उववज्जति । [३] चत्तारि वत्था पन्नत्ता, तंजहा - किमिरागरत्ते, कद्दमरागरत्ते, खंजणरागरत्ते हलिद्दारारत्ते । एवामेव चउव्विधे लोभे पन्नत्ते, तंजहा - किमिरागरत्तवत्थसमाणे, कद्दमरागरत्तवत्थसमाणे, खंजणरागरत्तवत्थसमाणे, हलिद्दरागरत्तवत्थसमाणे । किमिरागरत्तवत्थसमाणं लोभमणुपविट्टे जीवे कालं करेइ नेरइएस उववज्जति, तहेव जाव हलिद्दारागरत्तवत्थसमाणं लोभमणुपविट्ठे जीवे कालं करेति देवेसु 10 उववज्जति । Jain Education International ३७१ [टी०] जेतव्याश्चेह तत्त्वतः कषाया एवेति तत्स्वरूपं दर्शयितुकामः क्रोधस्योत्तरत्रोपदर्शयिष्यमाणत्वान्मायादिकषायत्रयप्रकरणमाह - चत्तारीत्यादि प्रकटम्, किन्तु केतनं सामान्येन वक्रं वस्तु पुष्पकरण्डस्य वा सम्बन्धि मुष्टिग्रहणस्थानं वंशविदलकम्, तच्च वक्रं भवति, केवलमिह सामान्येन वक्रं वस्तु केतनं गृह्यते, तत्र 15 वंशीमूलं च तत् केतनं च वंशीमूलकेतनमेवं सर्वत्र, नवरं मेण्ढविषाणं मेषशृङ्गम्, गोमूत्रिका प्रतीता, अवलेहणिय त्ति अवलिख्यमानस्य वंशशलाकादेर्या प्रतन्वी त्वक् साऽवलेखनिकेति, वंशीमूलकेतनकादिसमता तु मायायास्तद्वतामनार्जवभेदात्, तथाहियथा वंशीमूलमतिगुपिलवक्रमेवं कस्यचिन्मायाऽपीत्येवमल्पा-ऽल्पतराऽल्पतमानार्जवत्वेनान्याऽपि भावनीयेति, इयं चानन्तानुबन्ध्यप्रत्याख्यान- 20 प्रत्याख्यानावरण-सञ्ज्वलनरूपा क्रमेण ज्ञेया, प्रत्येकमित्यन्ये, तेनैवानन्तानुबन्धिन्या उदयेऽपि देवत्वादि न विरुध्यते, एवं मानादयोऽपि । वाचनान्तरे तु पूर्वं क्रोधमानसूत्राणि, तत्र क्रोधसूत्राणि चत्तारि राईओ पन्नत्ताओ, तं०- पव्वयराई, पुढविराई, रेणुराई, जलराई, एवामेव चउव्विहे कोहे इत्यादि मायासूत्राणीवाधीतानीति । फलसूत्रे अनुप्रविष्टः तदुदयवर्त्तीति, शिलाविकारः शैलः, स चासौ स्तम्भश्च स्थाणुः 25 १. सू० ३११ ।। २. सूत्राणि ततो मायासूत्राणि तत्र क्रोधसूत्राणि पा० जे२ ॥ ३. जलराई रेणुराई जे १ ॥ For Private & Personal Use Only 5 www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy