SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ३४७ [सू० २७५] चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः । गोमहिसुटिपसूणं एलगखीराणि पंच चत्तारि । दहिमाइयाई जम्हा उट्टीणं ताणि णो हुंति ॥ चत्तारि होति तेल्ला तिल-अयसि-कुसुंभ-सरिसवाणं च । विगईओ सेसाई डोलाईणं न विगईओ ॥ दवगुल-पिंडगुला दो मजं पुण कट्ठ-पिट्ठनिप्फन्नं । मच्छिय-कोत्तिय-भामरभेयं च तिहा महं होइ ॥ जल-थल-खहयरमंसं चम्मं च ससोणियं तिहेयं पि । आइल्ल तिन्नि चलचल ओगाहिमगं च विगईओ ॥ आदिमानि त्रीणि चलचल त्ति पक्वानि विकृतिरित्यर्थः, सेसा न होंति विगई अजोगवाहीण ते उ कप्पंती । 10 परिभुजंति न पायं जं निच्छयओ न नजति ॥ एगेण चेव तवओ पूरिजति पूयएण जो ताओ । बीओ वि स पुण कप्पइ निव्विगई लेवडो नवरं ॥ [पञ्चव० ३७१-३७७] इत्यादि । [सू० २७५] चत्तारि कूडागारा पन्नत्ता, तंजहा-गुत्ते णामं एगे गुत्ते, गुत्ते णामं एगे अगुत्ते, अगुत्ते णाम एगे गुत्ते, अगुत्ते णामं एगे अगुत्ते । एवामेव 15 चत्तारि पुरिसजाता पन्नत्ता, तंजहा-गुत्ते णाममेगे गुत्ते ४ ।। __ चत्तारि कूडागारसालाओ पन्नत्ताओ, तंजहा-गुत्ता णाममेगा गुत्तदुवारा, गुत्ता णाममेगा अगुत्तदुवारा, अगुत्ता णाममेगा गुत्तदुवारा, अगुत्ता णाममेगा अगुत्तदुवारा । एवामेव चत्तारि इत्थीओ पन्नत्ताओ, तंजहा-गुत्ता नाममेगा गुतिंदिता, गुत्ता णाममेगा अगुत्तिंदिता ४ । 20 [टी०] अचेतनान्तराधिकारादेव गृहविशेषान्तरं दृष्टान्ततयाऽभिधित्सुः पुरुषस्त्रियोश्चान्तरं दार्टान्तिकतया अभिधातुकाम: सूत्रचतुष्टयमाह- चत्तारि कूडेत्यादि, कूटानि शिखराणि स्तूपिकाः, तद्वन्त्यगाराणि गेहानि, अथवा कूटं सत्त्वबन्धनस्थानम्, तद्वदगाराणि कूटागाराणि, तत्र गुप्तं प्राकारादिवृतं भूमिगृहादि वा पुनर्गुप्तं स्थगितद्वारतया पूर्वकालापरकालापेक्षया वेति, एवमन्येऽपि त्रयो भङ्गा बोद्धव्याः, पुरुषस्तु गुप्तो 25 १. 'चलेत्येवं पक्वानि पा० जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy