________________
५४
सूत्राङ्काः
१८९ - १९१ १९२-१९३
१९४
१९५
विषयानुक्रमः
विषयः
कर्मभूमि- दर्शन - रुचि - प्रयोग-व्यवसाया ऽर्थयोनित्रैविध्यम् पुद्गलत्रैविध्यम्, त्रिप्रतिष्ठिता नरकाः, मिथ्यात्वस्य तद्भेदानां च त्रैविध्यम् धर्मस्य उपक्रमादेः कथाया विनिश्चयस्य च त्रैविध्यम् श्रमणोपासनायाः फलपरम्परा
१९६ - २३४
चतुर्थ उद्देशक:
१९६-१९८ उपाश्रय संस्तारक- कालादि-वचनादि -आराधनादित्रैविध्यम् १९९ जम्बूद्वीपादौ विद्यमानं त्रिसंख्याकं कर्मभूम्यादि
२००-२०१ पृथ्वी- तद्देशचलनकारणानि किल्बिषिकानां देवानां स्थित्यादि २०२-२०३ देव-देवीनां स्थितिः, प्रायश्चित्तादित्रैविध्यम्
२०४
त्रयोऽप्रव्राज्या अवाचनीया वाचनीया दुःसंज्ञाप्याः सुसंज्ञाप्याश्च २०५ - २०७ त्रयो मण्डलिकाः पर्वताः, त्रयो महातिमहालयाः, कल्पस्थितेः शरीराणां च त्रैविध्यम्
२०८-२०९ गुरुप्रत्यनीकादयस्त्रिविधाः प्रत्यनीकाः, त्रयः पित्रङ्गा मात्रङ्गाश्च श्रमणस्य श्रमणोपासकस्य च त्रीणि महानिर्जराकारणानि
२१०
२११-२१६ पुद्गलप्रतिघात - चक्षुः- अभिगम - ऋद्धि-गौरव करणानां त्रैविध्यम् २१७-२१९ धर्मस्य, व्यापत्त्यादेः, अन्तस्य च त्रैविध्यम्
२२०-२२१ जिन - केवल्यर्हतां लेश्यानां च त्रैविध्यम्
२२२-२२३ मरणत्रैविध्यम्, अनगारस्य हिताहितानि स्थानानि
Jain Education International
२२४-२२७ पृथ्व्या वलयानि, त्रिसमयिको विग्रहः, कर्मत्रयक्षयः, त्रिताराणि नक्षत्राणि २२८-२३१ तीर्थकरसम्बद्धाः त्रयः पदार्थाः
२३२ - २३३
त्रयो ग्रैवेयकविमानप्रस्तटाः, पापकर्मचयादेस्त्रीणि कारणानि
२३४
त्रिप्रदेशिकादयः स्कन्धाः
त्रीणि परिशिष्टानि
प्रथमं परिशिष्टम् - टिप्पनानि
द्वितीयं परिशिष्टम् - स्थानाङ्गसूत्रटीकायामुद्धृतानां साक्षिपाठानां सूचिः तृतीयं परिशिष्टम् स्थानाङ्गसूत्रसम्पादनोपयुक्तग्रन्थसंकेतादिसूचिः
For Private & Personal Use Only
पृष्ठाङ्काः
२५४-२५७
२५७-२६०
२६१-२६४
२६४-२६५
२६६-३०२
२६६-२७१
२७१-२७३
२७३ - २७५
२७५ - २७८ २७८- २८१
२८१-२८६
२८६-२८८
२८८- २८९
२८९-२९२
२९२-२९४
२९४-२९५
२९५ - २९८
२९८-३००
३००-३०१
३०१-३०२
३०२
१-४०
१-२५
२६-३७
३८-४०
www.jainelibrary.org