SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ५४ सूत्राङ्काः १८९ - १९१ १९२-१९३ १९४ १९५ विषयानुक्रमः विषयः कर्मभूमि- दर्शन - रुचि - प्रयोग-व्यवसाया ऽर्थयोनित्रैविध्यम् पुद्गलत्रैविध्यम्, त्रिप्रतिष्ठिता नरकाः, मिथ्यात्वस्य तद्भेदानां च त्रैविध्यम् धर्मस्य उपक्रमादेः कथाया विनिश्चयस्य च त्रैविध्यम् श्रमणोपासनायाः फलपरम्परा १९६ - २३४ चतुर्थ उद्देशक: १९६-१९८ उपाश्रय संस्तारक- कालादि-वचनादि -आराधनादित्रैविध्यम् १९९ जम्बूद्वीपादौ विद्यमानं त्रिसंख्याकं कर्मभूम्यादि २००-२०१ पृथ्वी- तद्देशचलनकारणानि किल्बिषिकानां देवानां स्थित्यादि २०२-२०३ देव-देवीनां स्थितिः, प्रायश्चित्तादित्रैविध्यम् २०४ त्रयोऽप्रव्राज्या अवाचनीया वाचनीया दुःसंज्ञाप्याः सुसंज्ञाप्याश्च २०५ - २०७ त्रयो मण्डलिकाः पर्वताः, त्रयो महातिमहालयाः, कल्पस्थितेः शरीराणां च त्रैविध्यम् २०८-२०९ गुरुप्रत्यनीकादयस्त्रिविधाः प्रत्यनीकाः, त्रयः पित्रङ्गा मात्रङ्गाश्च श्रमणस्य श्रमणोपासकस्य च त्रीणि महानिर्जराकारणानि २१० २११-२१६ पुद्गलप्रतिघात - चक्षुः- अभिगम - ऋद्धि-गौरव करणानां त्रैविध्यम् २१७-२१९ धर्मस्य, व्यापत्त्यादेः, अन्तस्य च त्रैविध्यम् २२०-२२१ जिन - केवल्यर्हतां लेश्यानां च त्रैविध्यम् २२२-२२३ मरणत्रैविध्यम्, अनगारस्य हिताहितानि स्थानानि Jain Education International २२४-२२७ पृथ्व्या वलयानि, त्रिसमयिको विग्रहः, कर्मत्रयक्षयः, त्रिताराणि नक्षत्राणि २२८-२३१ तीर्थकरसम्बद्धाः त्रयः पदार्थाः २३२ - २३३ त्रयो ग्रैवेयकविमानप्रस्तटाः, पापकर्मचयादेस्त्रीणि कारणानि २३४ त्रिप्रदेशिकादयः स्कन्धाः त्रीणि परिशिष्टानि प्रथमं परिशिष्टम् - टिप्पनानि द्वितीयं परिशिष्टम् - स्थानाङ्गसूत्रटीकायामुद्धृतानां साक्षिपाठानां सूचिः तृतीयं परिशिष्टम् स्थानाङ्गसूत्रसम्पादनोपयुक्तग्रन्थसंकेतादिसूचिः For Private & Personal Use Only पृष्ठाङ्काः २५४-२५७ २५७-२६० २६१-२६४ २६४-२६५ २६६-३०२ २६६-२७१ २७१-२७३ २७३ - २७५ २७५ - २७८ २७८- २८१ २८१-२८६ २८६-२८८ २८८- २८९ २८९-२९२ २९२-२९४ २९४-२९५ २९५ - २९८ २९८-३०० ३००-३०१ ३०१-३०२ ३०२ १-४० १-२५ २६-३७ ३८-४० www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy