SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ पृष्ठाङ्कः m m m m m द्वितीयं परिशिष्टम् । श्रीस्थानाङ्गसूत्रटीकायाः प्रथमे विभागे ग्रन्थान्तरेभ्यः साक्षितयोद्धृतानां पाठानां पृष्ठक्रमेण सूचिः। गाथा पृष्ठाङ्कः | गाथा तस्स फल-जोग-.....[विशेषाव० २] २ होइ कयत्थो.... [विशेषाव० १००९] १० तिवरिसपरियागस्स ......[पञ्चवस्तु० ५८२] २ जत्थ उ जं....[आचा०नि० ४, दस-कप्प- .......[पञ्चवस्तु० ५८३] अनुयोग०सू० ८] ११ बहुविग्घाई सेयाइं .....विशेषाव० १२] ३ | नामं १ ठवणा २.... [आव० नि० १०५६, तं मंगलमाईए..... [विशेषाव० १३] विशेषाव० ३५१० ] तस्सेव य थेज्जत्थं.... [विशेषाव० १४] ३ किं एत्तो पावयरं ?.....[ ] १२ नोआगमओ भावो.... [विशेषाव० ४९] ३| धम्ममइएहिं....[उपदेशमाला १०४] १२ नामं ठवणा..... [आचाराङ्गनि० १८४] ४|सव्वे पाणा....[आचाराङ्ग० सू०७८ ] नामंगं ठवणंगं.....[उत्तराध्ययननि० १४४] ५ तृणायापि न.......[ ] अणुजोजणमणुजोगो ....[विशेषाव० १३८६] ६ वुढे वि दोणमेहे.....[विशेषाव० १४५८] १२ अहवा जमत्थओ.....[विशेषाव० १३८७] ६ | आयरिए सुत्तम्मि य....[विशेषाव० १४५७] १२ दारक्कमोऽयमेव उ....[विशेषाव० ९१५] ७| सिद्धार्थं सिद्धसम्बन्धं...[मी० श्लो०वा० १७] १३ छव्विहनामे भावे..... [विशेषाव० ९४५] ७| वेयवयणं न माणं.....[पञ्चव० १२७८] १३ दव्वादी चउभेयं....विशेषाव० ९४६] ७|जं वुच्चइ त्ति..... [पञ्चव० १२७९] १३ मूढनइयं सुयं...[आवश्यकनि०७६२, | तस्मिन ध्यानसमापन्ने....[तत्त्वसं० ३२४०] विशेषाव० २२७९] ७ | कुड्यादिनिःसृतानां....तत्त्वसं० ३२४३] जीवाणण्णत्तणओ.....[विशेषाव०९४७] ८ | भत्तीए जिणवराणं....[आव०नि० १११०] १४ अणंता गमा....[समवायाङ्गे सू०१३७] जानिनो धर्मतीर्थस्य..... ] परसमओ उभयं.....[विशेषाव० ९५३] ८|णाणस्स होइ....[विशेषाव० ३४५९] १४ अहुणा य समोयारो.... [विशेषाव० ९५६] ८|गीयावासो रती....[विशेषाव० ३४६०] भण्णइ घेप्पइ य..... [विशेषाव० ९५७] ८|जहाऽऽहिअग्गी.....[दशवै० ९।१।११] ओहो जं सामन्नं..... [विशेषाव० ९५८] ९| निद्दा-विगहापरिवज्जिएहिं .... नामादि चउब्भेयं.....[विशेषाव० ९५९] / [आव० नि० ७०७,पञ्चव० १००६] १५ जेण सुहज्झप्पयणं....[विशेषाव० ९६०] ९|सव्वं चिय पइसमयं....[विशेषाव० ५४४, अज्झीणं दिज्जंतं.....विशेषाव० ९६१] ३४३५] नामं १ ठवणा २....[दशवै०नि० ८, २१८] ९| सुत्तं सुत्ताणुगमो.....[विशेषाव० १००१] उद्देसे निद्देसे... [आव०नि० १४०-१४१, होइ कयत्थो वोत्तुं....विशेषाव० १००९] १६ विशेषाव० १४८४-१४८५] १० सुत्तप्फासियनिज्जुत्ति-... [विशेषाव० १०१०] १६ सुत्तं १ पयं २....[विशेषाव० १००२] १० | अत सातत्यगमने [पा० धा० ३८] १६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy