________________
२७३
[सू० २००] तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः । नवरमन्तरनदीनां विष्कम्भः पञ्चविंशत्यधिकं योजनशतमिति ।
[सू० २००] तिहिं ठाणेहिं देसे पुढवीते चलेज्जा, तंजहा-अधे णमिमीसे रयणप्पभाते पुढवीते उराला पोग्गला णिवतेज्जा, तते णं ते उराला पोग्गला णिवतमाणा देसं पुढवीते चलेज्जा १, महोरते वा महिड्डिए जाव महेसक्खे इमीसे रतणप्पभाते पुढवीते अहे उम्मजणिमज्जियं करेमाणे देसं पुढवीते 5 चलेज्जा २, णाग-सुवन्नाण वा संगामंसि वट्टमाणंसि देसं पुढवीते चलेज्जा ३, इच्चेतेहिं तिहिं [ठाणेहिं देसे पुढवीते चलेजा] । ___ तिहिं ठाणेहिं केवलकप्पा पुढवी चलेज्जा, तंजहा-अधे णं इमीसे रतणप्पभाते पुढवीते घणवाते गुप्पेज्जा, तते णं से घणवाते गुविते समाणे घणोदहिमेएज्जा, तते णं से घणोदधी एइए समाणे केवलकप्पं पुढविं 10 चालेज्जा, देवे वा महिड्डिते जाव महेसक्खे तहारूवस्स समणस्स माहणस्स वा इढेि जुतिं जसं बलं वीरियं पुरिसक्कारपरक्कम उवदंसेमाणे केवलकप्पं पुढविं चालेजा, देवासुरसंगामंसि वा वट्टमाणंसि केवलकप्पा पुढवी चलेजा, इच्चेतेहिं [ठाणेहिं केवलकप्पा पुढवी चलेजा] ।
[टी०] अनन्तरं मनुष्यक्षेत्रलक्षणक्षितिखण्डवक्तव्यतोक्तेत्यधुना भङ्ग्यन्तरेण 15 सामान्यपृथिवीदेशवक्तव्यतामाह-तिहीत्यादि स्पष्टम्, केवलं देश इति भाग:, पृथिव्या: रत्नप्रभाभिधानाया इति, अहे त्ति अध:, ओराल त्ति उदारा बादरा निपतेयुः विस्रसापरिणामात् ततो विचटेयुरन्यतो वाऽऽगत्य तत्र लगेयुर्यन्त्रमुक्तमहोपलवत्, तए णं ति ततस्ते निपतन्तो देशं पृथिव्याश्चलयेयुरिति पृथिवीदेशश्चलेदिति । महोरगो व्यन्तरविशेष:, महिड्डिए परिवारादिना, यावत्करणात् महज्जुइए शरीरादिदीप्त्या, 20 महाबले प्राणतः, महाणुभागे वैक्रियादिकरणतः, महेसक्खे महेश इत्याख्या यस्येति, उन्मग्ननिमग्निकाम् उत्पतनिपतां कुतोऽपि दादेः कारणात् कुर्वन् देशं पृथिव्याश्चलयेत्, स च चलेदिति, नागकुमाराणां सुपर्णकुमाराणां च भवनपतिविशेषाणां परस्परं सङ्ग्रामे वर्तमाने जायमाने सति देसं ति देशश्चलेदिति, इच्चेएहिं त्यादि निगमनमिति।
25
१. पुढवीते अहे क०मध्ये नास्ति ।। २. स्पष्ट केवलं जे१ ख० मध्ये नास्ति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org