SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २२८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे याता आर्यास्तदामन्त्रणं हे आर्याः ! इत्येवमभिलापेनाऽऽमन्त्र्येति सम्बन्धः, श्रमणो भगवान् महावीर: गौतमादीन् श्रमणान् निर्ग्रन्थानेवं वक्ष्यमाणन्यायेनाऽवादीदिति, कस्माद् भयं येषां ते किंभयाः, कुतो बिभ्यतीत्यर्थः, प्राणा: प्राणिनः समणाउसो त्ति हे श्रमणाः ! हे आयुष्मन्त इति गौतमादीनामेवामन्त्रणमिति, अयं च भगवतः 5 प्रश्नः शिष्याणां व्युत्पादनार्थ एव, अनेन चाऽपृच्छतोऽपि शिष्यस्य हिताय तत्त्वमाख्येयमिति ज्ञापयति, उच्यते च कत्थइ पुच्छइ सीसो कहिंचऽपुट्ठा वयंति आयरिया । सीसाणं तु हियट्ठा विउलतरागं तु पुच्छाए ॥ [दशवै०नि० ३८] त्ति । ततश्च उवसंकमंति त्ति उपसङ्क्रामन्ति उपगच्छन्ति, तस्य समीपवर्त्तिनो भवन्ति, 10 इह च तत्कालापेक्षया क्रियाया वर्तमानत्वमिति वर्तमाननिर्देशो न दुष्टः, उपसङ्क्रम्य वन्दन्ते स्तुत्या, नमस्यन्ति प्रणामतः । एवम् अनेन प्रकारेण वयासि त्ति छान्दसत्वात् बहुवचनार्थे एकवचनमिति अवादिषुः उक्तवन्तो नो जानीमो विशेषतः नो पश्याम: सामान्यतः, वाशब्दौ विकल्पार्थो । तदिति तस्मादेतमर्थं किंभयाः प्राणा इत्येवंलक्षणम्, नो गिलायंति त्ति न ग्लायन्ति न श्राम्यन्ति परिकथयितुं परिकथनेन, तं ति ततः। 15 दुक्खभय त्ति दुःखात् मरणादिरूपात् भयमेषामिति दुःखभयाः । से णं ति तद् दुःखम् । जीवेणं कडे त्ति दुःखकारणकर्मकरणात् जीवेन कृतमित्युच्यते, कथमित्याह-पमाएणं ति प्रमादेनाऽज्ञानादिना बन्धहेतुना कारणभूतेनेति, उक्तं चपमाओ य मुणिंदेहिं भणिओ अट्ठभेयओ । अन्नाणं संसओ चेव, मिच्छाणाणं तहेव य ॥ 20 रागो दोसो मइब्भंसो, धम्मम्मि य अणायरो। जोगाणं दुप्पणीहाणं, अट्टहा वज्जियव्वओ ॥ [ ] इति । तच्च वेद्यते क्षिप्यते अप्रमादेन, बन्धहेतुप्रतिपक्षभूतत्वादिति । अस्य च सूत्रस्य दुक्खभया पाणा १, जीवेणं कडे दुक्खे पमाएणं २ अपमाएणं वेइज्जई ३ त्येवंरूपप्रश्नोत्तरत्रयोपेतत्वात् त्रिस्थानकावतारो द्रष्टव्य इति । 25 [सू० १७५] अन्नउत्थिता णं भंते ! एवं आतिक्खंति एवं भासंति एवं . इतिरेवमभि° खं० पा० जे२ ।। २. करण खं० पा० जे२ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy