SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ १९२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे पुरुष इति कृत्वेति, पुरुषवेषधारी वा स्त्र्यादिरिति । अभिलप्यतेऽनेनेति अभिलाप: शब्दः, स एव पुरुषः पुल्लिँङ्गतया अभिधानात् यथा घटः कुटो वेति, आह च अभिलावो पुल्लिंगाभिहाणमेत्तं घडो व्व चिंधे उ । पुरिसाकिई नपुंसो वेओ वा पुरिसवेसो वा ॥ वेयपुरिसो तिलिंगो वि पुरिसवेदाणुभूतिकालम्मि । [विशेषाव० २०९२-२०९३] इति । धम्मपुरिस त्ति धर्मः क्षायिकचारित्रादिः, तदर्जनपराः पुरुषाः धर्मपुरुषाः, उक्तं 5 च धम्मपुरिसो तयज्जणवावारपरो जहा साहु ॥ [विशेषाव० २०९३] त्ति । भोगा: मनोज्ञाः शब्दादयः, तत्पराः पुरुषा भोगपुरुषा:, आह च- भोगपुरिसो 10 समज्जियविसयसुहो चक्कवट्टि व्व [ विशेषाव० २०९४] त्ति । कर्माणि महारम्भादिसम्पाद्यानि नरकायुष्कादीनीति। उग्रा भगवतो नाभेयस्य राज्यकाले ये आरक्षका आसन्, भोगास्तत्रैव गुरवः, राजन्यास्तत्रैव वयस्याः, तदुक्तम्उग्गा भोगा रायन्न खत्तिया संगहो भवे चउहा । आरक्खि गुरु वयंसा सेसा जे खत्तिया ते उ ॥ [आव० नि० २०२] त्ति । 15 तद्वंशजा अपि तत्तद्व्यपदेशा इति । एषां च मध्यमत्वमनुत्कृष्टत्वाजघन्यत्वाभ्यामिति। दासा दासीपुत्रादयः, भृतका: मूल्यतः कर्मकराः, भाइल्लग त्ति भागो विद्यते येषां ते भागवन्तः शुद्ध-चातुर्थिकादय इति ।। [सू० १३८] तिविधा मच्छा पन्नत्ता, तंजहा-अंडया, पोतया, संमच्छिमा १॥ अंडया मच्छा तिविहा पन्नत्ता, तंजहा-इत्थी, पुरिसा, णपुंसगा २१ पोतया 20 मच्छा तिविहा पन्नत्ता, तंजहा-इत्थी, पुरिसा, णपुंसगा ३। तिविधा पक्खी पन्नत्ता, तंजहा-अंडया पोतया, संमुच्छिमा ११ अंडया पक्खी तिविधा पन्नत्ता, तंजहा-इत्थी, पुरिसा, णपुंसगा २। पोतजा पक्खी तिविहा पन्नत्ता, तंजहा-इत्थी, पुरिसा, णपुंसगा ३।। एवमेतेणं अभिलावेणं उरपरिसप्पा वि भाणियव्वा ३, भुजपरिसप्पा वि 25 भाणियव्वा एवं चेव ३[१२] । [टी०] उक्तं मनुष्यपुरुषाणां त्रैविध्यमधुना सामान्यतस्तिरश्चां जलचर-खचर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy