SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १२५ [सू० ९०] द्वितीयमध्ययनं द्विस्थानकम् । तृतीय उद्देशकः । प्रविशतीति । नारिकान्ता तु उत्तरतोरणेन निर्गत्य हरिन्महानदीसमानवक्तव्या रम्यकवर्षमध्येनापरसमुद्रं प्रविशतीति । एवमित्यादि, नरकान्ता महापुण्डरीकहूदाद्दक्षिणतोरणेन निर्गत्य रम्यकवर्षं विभजन्ती हरिकान्तातुल्यवक्तव्या पूर्वसमुद्रमधिगता । रूप्यकूला तु तस्यैवोत्तरतोरणेन विनिर्गत्य ऐरण्यवद्वर्षं विभजन्ती रोहिनदीतुल्यवक्तव्या अवरसमुद्रं गच्छतीति । 5 [सू० ९०] जंबूमंदरदाहिणेणं भरहे वासे दो पवायदहा पन्नत्ता बहुसम [जाव] तंजहा-गंगप्पवायहहे चेव सिंधुप्पवायदहे चेव । एवं हेमवए वासे दो पवायदहा पन्नत्ता बहु [सम जाव] तंजहा-रोहियप्पवातद्दहे चेव रोहियंसप्पवातद्दहे चेव २।। जंबूमंदरदाहिणेणं हरिवासे वासे दो पवायदहा पन्नत्ता बहुसम [जाव] 10 तंजहा-हरिपवातद्दहे चेव हरिकंतपवातहहे चेव १॥ जंबूमंदरउत्तरदाहिणेणं महाविदेहे वासे दो पवायदहा पन्नत्ता बहुसम जाव सीतप्पवातद्दहे चेव सीतोदप्पवायद्दहे चेव १। जंबूमंदरउत्तरेणं रम्मए वासे दो पवायदहा पन्नत्ता बहु[सम जाव नरकंतप्पवायहहे चेव णारीकंतप्पवायदहे चेव । एवं हेरन्नवते वासे दो 15 पवायदहा पन्नत्ता बहु[सम जाव] सुवन्नकूलप्पवाय(हे चेव रुप्पकूलप्पवायद्दहे चेव । जंबूमंदरउत्तरेणं एरवए वासे दो पवायदहा पन्नत्ता बहु[सम] जाव रत्तप्पवायद्दहे चेव रत्तावइप्पवातहहे चेव १। [टी०] जंबू इत्यादि, पवायदह त्ति प्रपतनं प्रपातस्तदुपलक्षितौ ह्रदौ प्रपातह्रदौ, 20 इह यत्र हिमवदादेर्नगात् गङ्गादिका महानदी प्रणालेनाधो निपतति स प्रपातहदः प्रपातकुण्डमित्यर्थः, गंगापवायदहे चेव त्ति हिमवद्वर्षधरपर्वतोपरिवर्तिपद्मह्रदस्य पूर्वतोरणेन निर्गत्य पूर्वाभिमुखी पञ्च योजनशतानि गत्वा गङ्गावर्तनकूटे आवृत्ता सती पञ्च त्रयोविंशत्यधिकानि योजनशतानि साधिकानि दक्षिणाभिमुखी पर्वतेन गत्वा गङ्गामहानदी अर्द्धयोजनायामया सक्रोशषड्योजनविष्कम्भयाऽर्धक्रोशबाहल्यया जिबिकया 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy