SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १२३ [सू० ८९] द्वितीयमध्ययनं द्विस्थानकम् । तृतीय उद्देशकः ।। तयोश्च महाहूदयोर्मध्ये योजनमाने पद्मे अर्द्धयोजनबाहल्ये दशावगाहे जलान्ताद् द्विक्रोशोच्छ्रये वज्र १ रिष्ट २ वैडूर्य ३ मूल १ कन्द २ नाले ३, वैडूर्य १ जाम्बूनद २ मयबाह्याभ्यन्तरपत्रे, कनककर्णिके, तपनीयकेसरे, तयोः कर्णिके अर्द्धयोजनमाने तदर्द्धबाहल्ये, तदुपरि देव्योर्भवने इति । एवमित्यादि, महाहिमवति महापद्मो रुक्मिणि तु महापौण्डरीकः, तौ च द्विसहस्रायामौ तदर्द्धविष्कम्भौ द्वियोजनमानपद्मन्यासवन्तौ, 5 तयोर्दैवते परिवसतो महापद्ये हीर्महापुण्डरीके बुद्धिरिति । एवमित्यादि, निषधे तिगिछिहूदे धृतिर्देवता, नीलवति केसरिहदे कीर्त्तिर्देवता, तौ च हृदौ चतुर्द्विसहस्रायामविष्कम्भाविति, भवति चात्र गाथा एएसु सुरवहूओ वसंति पलिओवमट्टितीयाओ । सिरि-हिरि-धिति-कित्तीओ बुद्धी-लच्छीसनामाओ । [बृहत्क्षेत्र० १७०] त्ति । 10 [सू० ८९] जंबूमंदरदाहिणेणं महाहिमवंताओ वासहरपव्वयाओ महापउमद्दहाओ दहाओ दो महाणदीओ पवहंति, तंजहा-रोहिय च्चेव हरिकंत च्चेव । एवं निसढाओ वासहरपव्वताओ तिगिंच्छिद्दहाओ दहाओ दो महाणईओ पवहंति, तंजहा-हरि च्वेव सीतोत च्चेव २॥ जंबूमंदरउत्तरेणं नीलवंताओ वासधरपव्वताओ केसरिद्दहाओ दहाओ दो 15 महानईओ पवहंति, तंजहा-सीता चेव नारिकंता चेव । एवं रुप्पीओ वासहरपव्वताओ महापुंडरीयद्दहाओ दहाओ दो महानईओ पवहंति, तंजहाणरकंता चेव रुप्पकूला चेव २।। [टी०] जंबू इत्यादि, तत्र रोहिन्नदी महापद्महदाद्दक्षिणतोरणेन निर्गत्य षोडश पञ्चोत्तराणि योजनशतानि सातिरेकाणि दक्षिणतो गिरिणा गत्वा हाराकारधारिणा 20 सातिरेकयोजनद्विशतिकेन प्रपातेन मकरमुखप्रणालेन महाहिमवतो रोहिदभिधानकुण्डे निपतति, मकरमुखजिह्वा योजनमायामेन अर्द्धत्रयोदशयोजनानि विष्कम्भेण क्रोशं बाहल्येन, रोहित्प्रपातकुण्डाच्च दक्षिणतोरणेन निर्गत्य हैमवतवर्षमध्यभागवर्त्तिनं शब्दापातिवृत्तवैताढ्यमर्द्धयोजनेनाऽप्राप्याष्टाविंशत्या नदीसहस्रैः संयुज्याधो जगतीं विदार्य पूर्वतो लवणसमुद्रमतिगच्छतीति, रोहिन्नदी हि प्रवाहेऽर्द्धत्रयोदशयोजनविष्कम्भा 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy