SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १२० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे ___ [टी०] दो दीहवेयड्ढ त्ति, वृत्तवैताढ्यव्यवच्छेदार्थं दीर्घग्रहणम्, वैताढ्यौ विजयाढ्यौ वेति संस्कारः, तौ च भरतैरवतयोर्मध्यभागे पूर्वापरतो लवणोदधिं स्पृष्टवन्तौ पञ्चविंशतियोजनोच्छ्रितौ तत्पादावगाढौ पञ्चाशद् विस्तृतौ आयतसंस्थितौ सर्वराजतावुभयतो बहिः काञ्चनमण्डनाङ्काविति, आह च पणुवीसं उव्विद्धो पन्नासं जोयणाणि वित्थिन्नो । वेयड्डो रययमओ भारहखेत्तस्स मज्झम्मि ॥ [बृहत्क्षेत्र० १७८] त्ति । भारहए णमित्यादि, वैताढयेऽपरतस्तमिश्रा गुहा गिरिविस्तारायामा द्वादशयोजनविस्ताराऽष्टयोजनोच्छ्रया आयतचतुरस्रसंस्थाना विजयद्वारप्रमाणद्वारा वज्रकपाटपिहिता बहुमध्ये द्वियोजनान्तराभ्यां त्रियोजनविस्ताराभ्यामुन्मग्नजला10 निमग्नजलाभिधानाभ्यां नदीभ्यां युक्ता, तद्वत् पूर्वतः खण्डप्रपाता गुहेति । तत्थ णं ति तयोः तमिस्रायां कृतमालक इतरस्यां नृत्तमालक इति । एरावएत्यादि तथैव । _[सू० ८७] जंबूमंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंते वासहरपव्वए दो कूडा पन्नत्ता बहुसमतुल्ला जाव विक्खंभुच्चत्तसंठाणपरिणाहेणं, तंजहा चुल्लहिमवंतकूडे चेव वेसमणकूडे चेव । जंबूमंदरदाहिणेणं महाहिमवंते 15 वासहरपव्वते दो कूडा पन्नत्ता बहुसम जाव महाहिमवंतकूडे चेव वेरुलियकूडे चेव । एवं निसढे वासहरपव्वते दो कूडा पन्नत्ता बहुसम जाव निसढकूडे चेव रुयगकूडे चेव ३। __ जंबूमंदरउत्तरेणं नीलवंते वासहरपव्वते दो कूडा पन्नत्ता बहुसम जाव तंजहा-नीलवंतकूडे चेव उवदंसणकूडे चेव । एवं रुप्पिम्मि वासहरपव्वते 20 दो कूडा पन्नत्ता बहसम जाव तंजहा-रुप्पिकूडे चेव मणिकंचणकूडे चेव। एवं सिहरिम्मि वासहरपव्वते दो कूडा पन्नत्ता बहुसम जाव तंजहा-सिहरिकूडे चेव तिगिंच्छिकूडे चेव ३॥ __ [टी०] जंबू इत्यादि, हिमवद्वर्षधरपर्वते ह्येकादश कूटानि सिद्धायतन १क्षुल्लहिमवत् २-भरत ३-इला ४-गङ्गा ५-श्री ६-रोहितांशा ७-सिन्धु ८-सुरा ९-हैमवत १. विच्छिन्नो जे१ ॥ २. एरावत इत्यादि पा० जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy