SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ [सू० ७२] द्वितीयमध्ययनं द्विस्थानकम् । द्वितीय उद्देशकः । वाऽनुपहतश्रोत्रेन्द्रियो यो वा सम्भिन्नश्रोतोऽभिधानलब्धियुक्तः स सर्वैरिन्द्रियैः शृणोतीति सर्वेणेति व्यपदिश्यते । एवमिति यथा शब्दान् देश- सर्वाभ्याम् एवं रूपादीनपि, नवरं जिह्वादेशस्य प्रसुप्त्यादिनोपघाताद्देशेनाऽऽस्वादयतीत्यवसेयमिति । शब्दश्रवणादयो जीवपरिणामा उक्ताः, तत्प्रस्तावात् तत्परिणामान्तराण्याहदोहीत्यादि, नव सूत्राणि सुगमानि, नवरम् अवभासते द्योतते देशेन खद्योतकवत्, 5 सर्वतः प्रदीपवत्, अथवा अवभासते जानाति, स च देशतः फडकावधिज्ञानी सर्वतोऽभ्यन्तरावधिरिति १, एवमिति देश - सर्वाभ्यां प्रभासते प्रकर्षेण द्योतते २, विकरोति देशेन हस्तादिवैक्रियकरणेन, सर्वेण सर्वस्यैव कायस्येति ३, परियारेइत्ति मैथुनं सेवते देशेन मनोयोगादीनामन्यतमेन, सर्वेण योगत्रयेणापि ४, भाषां भाषते देशेन जिह्वाग्रादिना, सर्वेण समस्तताल्वादिस्थानैः ५, आहारयति देशेन मुखमात्रेण, सर्वेण 10 ओजआहारापेक्षया ६, आहारमेव परिणमयति परिणामं नयति खल- रसविभागेन, भक्ताशयदेशस्य प्लीहादिना रुद्धत्वाद् देशतः, अन्यथा तु सर्वतः ७, वेदयति अनुभवति, देशेन हस्तादिना अवयवेन, सर्वेण सर्वावयवैराहारसत्कान् परिणमितपुद्गलान् इष्टानिष्टपरिणामतः ८, निर्ज्जरयति त्यजत्याहारितान् परिणमितान् वेदितान् आहारपुद्गलान् देशेनापानादिना सर्वेण सर्वशरीरेणैव प्रस्वेदवदिति ९, अथवैतानि चतुर्द्दशापि सूत्राणि 15 विवक्षितविषयवस्त्वपेक्षया नेयानि, तत्र देश - सर्वयोजना यथा देशेनापीति देशतोऽपि शृणोति विवक्षितशब्दानां मध्ये कांश्चिच्छृणोतीति, सर्वेणापीति सर्वतश्च सामस्त्येन, सर्वानेवेत्यर्थः एवं रूपादीनपि, तथा विवक्षितस्य देशं सर्वं वा विवक्षितमवभासयत्येवं प्रभासयति, एवं विकुर्वणीयं विकुरुते, परिचारणीयं स्त्रीशरीरादि परिचारयति, भाषणीयापेक्षया देशतो भाषां भाषते सर्वतो वेति, अभ्यवहार्यमाहारयति, आहृतं 20 परिणमयति, वेद्यं कर्म वेदयति देशतः सर्वतो वा, एवं निर्जरयत्यपि । १०३ देश-सर्वाभ्यां सामान्यतः श्रवणाद्युक्तं विशेषविवक्षायां प्रधानत्वाद् देवानां तानाश्रित्य तदाह– दोहीत्यादि, एतदपि विवक्षितशब्दादिविषयापेक्षया सूत्रचतुर्दशकं नेयमिति । [सू० ७२] मरुया देवा दुविहा पन्नत्ता, तंजहा - एगसंरीरि चेव बिंसरीरि 3. क० मध्ये पत्रं त्रुटितमत्र ॥ २. दुसरीरि जे २, ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy