SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ [सू० ६१-६२] द्वितीयमध्ययनं द्विस्थानकम् । प्रथम उद्देशकः । [सू० ६१] दुविहे धम्मे पन्नत्ते, तंजहा-सुयधम्मे चेव चरित्तधम्मे चेव । सुयधम्मे दुविहे पन्नत्ते, तंजहा-सुत्तसुयधम्मे चेव अत्थसुयधम्मे चेव। चरित्तधम्मे दुविहे पन्नत्ते, तंजहा-अगारचरित्तधम्मे चेव अणगारचरित्तधम्मे चेव । [टी०] उक्तं ज्ञानम्, चारित्रं प्रस्तावयति- दुविहेत्यादि । दुर्गतौ प्रपततो जीवान् सुगतौ च तान् धारयतीति धर्मः, श्रुतं द्वादशाङ्गम्, तदेव धर्मः श्रुतधर्मः, चर्यते 5 आसेव्यते तत् तेन वा चर्यते गम्यते मोक्ष इति चरित्रं मूलोत्तरगुणकलापः, तदेव धर्मश्चारित्रधर्म इति । सुयधम्मेत्यादि, सूत्र्यन्ते सूच्यन्ते वाऽर्था अनेनेति सूत्रम्, सुस्थितत्वेन व्यापित्वेन च सुष्ठू क्तत्वाद्वा सूक्तम्, सुप्तमिव वा सुप्तम् अव्याख्यानेनाऽप्रबुद्धावस्थत्वादिति, भाष्यवचनं त्वेवम्सिंचति खरइ जमत्थं तम्हा सुत्तं निरुत्तविहिणा वा । 10 सूएइ सवति सुव्वइ सिव्वइ सरए व जेणऽत्थं ॥ अविवरियं सुत्तं पि व सुट्ठिय-वावित्तओ सुवुत्तं ति । [विशेषाव० १३६८-१३६९] अर्यतेऽधिगम्यतेऽर्थ्यते वा याच्यते बुभुत्सुभिरित्यर्थो व्याख्यानमिति, आह चजो सुत्ताभिप्पाओ सो अत्थो अज्जए जम्हा ॥ [विशेषाव० १३६९] इति । चरित्तेत्यादि । अगारं गृहम्, तद्योगादगारा: गृहिणः, तेषां यश्चरित्रधर्म: 15 सम्यक्त्वमूलाणुव्रतादिपालनरूपः स तथा, एवमितरोऽपि, नवरमगारं नास्ति येषां तेऽनगारा: साधव इति ।। [सू० ६२] दुविहे संजमे पन्नत्ते, तंजहा-सरागसंजमे चेव वीयरागसंजमे चेव । सरागसंजमे दुविहे पन्नत्ते, तंजहा-सुहुमसंपरायसरागसंजमे चेव 20 बादरसंपरायसरागसंजमे चेव । सुहुमसंपरायसरागसंजमे दुविहे पन्नत्ते, तंजहा-पढमसमयसुहुमसंपरायसरागसंजमे चेव अपढमसमयसुहमसंपरायसरागसंजमे चेव १, अधवा चरमसमयसुहमसंपरायसरागसंजमे चेव अचरिमसमयसुहमसंपरायसरागसंजमे चेव २। अधवा सुहुमसंपरायसरागसंजमे दुविहे पन्नते, तंजहा-संकिलेसमाणते 25 १. दृश्यतां पृ०३४ पं० १९ ॥ २. व सुत्तंति इति विशेषावश्यके । ३. अज्जए य जम्हा पा० जे२ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy