SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ याः सुखोपकृ तकृत्त्वधिया त्वं ये पालिता वृद्धिमिताः सहैव aseshara कलिकर्म निबन्धभाजनं यैः क्लिश्यसे त्वं धनबन्ध्वपत्ययोगस्य हेतुर्मनसः समाधिः यो दानमानस्तुतिवन्दनाभिः रक्षार्थ खलु संयमस्य गदिताः रङ्कः कोऽपि जनाभिभूतिपदवीं रूपलाभकुलविक्रमविद्या वचोऽप्रवृत्तिमात्रेण वध्यस्य चौरस्य यथा पशोर्वा वशं मनो यस्य समाहितं स्यात वस्त्रपात्रतनुपुस्तकादिनः विद्वानहं सकललब्धिरहं नृपोऽहं विना कषायान्न भवार्त्तिराशिः विमुह्यसि स्मेरदृशः सुमुख्याः विमोसे कि विषय प्रमादैः विराधितैः संयम सर्वयोगैः विलोक्य दुरस्थममेध्यमल्पं विशुद्धशीलाङ्गसहस्रधारी विश्वजन्तुषु यदि क्षणमेकम् विषयेन्द्रिय संयोगा वेत्सि स्वरूपफलसाधनवाधनानि वेषेण माद्यसि यतेश्वरणं विनात्मन् ! वेषोपदेशापधिप्रतारिताः वैराग्यशुद्धधर्मा वैरादि चात्रेति विचार्य लाभाशत्रूभवन्ति सुहृदः कलुषीभवन्ति शमत्र यद् बिन्दुरिव प्रमादजं शान्तरसभावनात्मा ३०८ ૨૮૯ ૩૧૧ ૧૨૯ १७२ रे चित्तवैरि ! तव किं नु मयाऽपराद्धं रे जीव ! सेहिथ सहिष्यसि च व्यथास्ताः १०८ coarse धर्मं सकलं जिनोदितं ૧૭૦ ૩૩૧ ૧૦૩ ૧૬૭ २८० १८८ ૧૩૧ ૬૯ ૧૦૫ ૩૧૫ ૬૬ ૩૫૨ ૧૬ ૩૪૩ ૧૮૯ ૨૬૯ ૨૭૫ ૧૦ ૧૧૨ १२७ ૨૯૩ ૩૬૯ २७३ ૧૪૫ शास्त्रज्ञोऽपि धृतव्रतोऽपि गृहिणीशिलातलाभे हृदि ते बहन्ति ४०० Jain Education International ७८ ૨૧૩ २८८ ૨૧૪ १७८ शीतातपाद्यान्न मनागपीह ૨૯૧ ૨૧૭ शीतात्तापान्मक्षिकाकत्तृणादिश्रुतिसंयममात्रेण ३३८ श्रुत्वाकोशान् यो मुदा पूरितः स्यात् ૧૧૩ शैथिल्य मात्सर्य कदाग्रहकुधो २२४ २८७ ३६७ समग्र चिन्तार्त्तिहृते रिहापि समग्रसच्छास्त्र महार्णवेभ्यः सचेतनाः पुद्गल पिण्डजीवा सप्तभीत्यभिभवेष्टविप्लवासमतैकलीनचित्तो ૫૭ ૧૫૯ समाश्रितस्तारकबुद्धितो यो समीक्ष्य तिर्यङ्नरकादिवेदना सम्यग्विचार्येति विहाय मानं सर्वमङ्गलनिधौ हृदि यस्मिन् सह तपोयमसंयमयन्त्रणां संयमोपकरणच्छलात्परान् साथै निरर्थकं वा यद् सुखमास्से सुखं शेषे सुखाय दुःखाय च नैव देवाः सुखाय धत्से यदि लोभमात्मनो सुखेन साध्या तपसां प्रवृत्तिः सुदुर्जयं हि रिपुवत्यदो मनो सृजन्ति के के न बहिर्मुखा जनाः स्तवैर्यथा स्वस्य विगर्हणैश्च स्तुतैः श्रुतैर्वाप्यपरैर्निरीक्षितैः स्त्रीषु धूलिषु निजे च परे वा स्निह्यन्ति तावद्धि निजा निजेषु स्वप्नेन्द्रजालादिषु यद्वदाप्तैः स्वयं प्रमादैर्निपतन्भवाम्बुधौ स्वर्गापवर्गो नरकं तथान्तः स्वाध्याय योगैश्चरणक्रियासु स्वाध्यायमाधित्ससि नॉ प्रमादैः स्वाध्याययोगेषु दधस्व यत्नं हतं मनस्ते कुविकल्पजालैः हीनोऽप्यरे भाग्यगुणैर्मुधात्मन् ! For Private & Personal Use Only ૨૪ ૧૩૧ ૧૧૭ ૨૯૪ ૨૮૯ ૩૩૧ ૨૧૬ ૧૬૬ ૧૨૧ ૧૧૫ ૧૭૧ ૨૨૯ २२७ २३२ ૩૬૫ ४७ ४८ २७७ ૧૬૫ १७८ ૨૬૫ ૩૫૨ ३०४ २८१ www.jainelibrary.org
SR No.001022
Book TitleAdhyatma kalpadrum
Original Sutra AuthorN/A
AuthorMotichand Girdharlal Kapadia
PublisherMahavir Jain Vidyalay
Publication Year1986
Total Pages474
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Ethics
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy