SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ४० ० ૨૪૮ निर्भूमिर्विकन्दली गतदरी निःसङ्गतामेहि सदा तदात्मन् नो धनैः परिजनः स्वजनैर्वा न्यस्ता मुक्तिपथस्य वाहकतया पतङ्गभृङ्गेणखगाहिमीनपदे पदे जीव ! पर।भिभतीः परस्य पीडापरिवर्जनात्ते परहितचिन्ता मैत्री पराभिभूतौ यदि मानमुक्तिः पराभिभूत्याऽल्पिकयाऽपि कुप्यपरिग्रहं चेयजहा गृहादेः परिग्रहात्स्वीकृतधर्मसाधनापरिषहान्नो सहसे न चोपपरोपकारोऽस्ति तपो जपो वा पुनः पुनर्जीव तवोपदिश्यते । पुराऽपि पापैः पतितोऽसि दुःखपुराऽपि पापैः पतितोऽसि संमृतौ पुष्णासि यं देहमघान्यचिन्तयंपूतिश्रुतिः प्रवेष रतेर्विदूरे पूर्ण तटाके तृषितः सदैव प्रगल्भसे कर्मसु पापकेश्वरे ! प्रमोदसे स्वस्य यथाऽन्य निर्मितः प्रसन्नचन्द्रराजर्षः प्राप्यापि चारित्रमिदं दुरापं फलाद वृथा स्युः कुगुरूपदेशतः बन्धोऽनिशं वाहनताडनानि बस्तिसंयममात्रेण बिभेषि जन्तो! यदि दुःखराशेः भक्त्यैव नार्चसि जिनं सुगुरोध धर्म भजस्व मैत्री जगदङ्गिराशिषु भवी न धर्मरविधिप्रयुक्तैः भवेत्समग्रेष्वपि संवरेषु । भवेद् गुणी मुग्धकृतैर्न हि स्तवैः भवेद्भवापायविनाशनाय यः । भवेन्न कोऽपि स्तुतिमात्रतो गुणी भावनापरिणामेषु ३९९ ७. भावोपयोगशून्याः ૨૩૫ ३१४ भुक्ते कथं नारकतिर्यगादि ૧૦૧ ५२ मनः संवृणु हे विद्वन् ૩૨૬ २४६ मनोऽप्रवृत्तिमात्रेण २०६ मनोवशस्ते सुखदुःखसङ्गमो १८3 मन्त्रप्रभारत्नरसायनादिममत्वमात्रेण मनःप्रसाद ८० २० महर्षयः केऽपि सहन्त्युदीर्या 3०६ ११२ महातपोध्यानपरीपहादि ૨૯૯ ११८ मा कार्षीत्कोऽपि पापानि २८६ माता पिता स्वः सुगुरुश्च तत्त्वात् २८७ माद्यस्यशुद्धैर्गुरुदेवधर्मः २४८ ૨૬૫ ___ मा भूरपत्यान्यवलोकमानो ७४ ४५ मिथ्यात्वयोगाविरतिप्रमादान ૩૨૩ २०८ मुधान्यदास्याभिभवाभ्यसूया ૧૫૮ २०८ मुने! न किं नश्वरमस्वदेह ૨૯૨ १२४ मुह्यसि प्रणयचारुगिरासु ___८८ मृतः किमु प्रेतपतिर्दुरामयाः ૧૦૪ १७७ मृत्पिण्डरूपेण विनश्वरेण २५६ मृत्योः कोऽपि न रक्षितो न जगतो ૧૩૯ २११ मैत्री परस्मिन् हितधीः समग्रे २२७ मैत्री प्रमोदं करुणां च सम्यक ૩૫૭ ३२७ मोदन्ते बहुतर्कतर्कणचणाः १४८ 3१३ यत्कषायजनितं तव सौख्यं ૧૧૪ २४३ यतः शुचीन्यप्यशुचीभवन्ति ८४ ૧૫૭ यथा तवेष्टा स्वगुणप्रशंसा ૨૨૫ ३४१ यथा विदां लेप्यमया न तत्त्वात १०४ यथा सर्पमुखस्थोऽपि ૧૯૫ २५3 यदत्र कष्टं चरणस्य पालने ૨૯૩ १८ यदिन्द्रियाथै रिह शर्म बिन्दवद १०० २४० यदिन्द्रियार्थैः सकलैः सुख स्याद् ३४६ यस्य क्षणोऽपि सुरधामसुखानि पल्य- ३१६ २८४ यस्यागमाम्भोदरसैन धौतः १४४ यस्यास्ति किश्चिन्न तपोयमादि ३४५ २२८ यानि द्विषामप्युपकारकाणि ७६ १८. यांच शोचसि गताः किमिमे मे પપ ૧૯ ४२ in WOW Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001022
Book TitleAdhyatma kalpadrum
Original Sutra AuthorN/A
AuthorMotichand Girdharlal Kapadia
PublisherMahavir Jain Vidyalay
Publication Year1986
Total Pages474
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Ethics
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy