SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ પ્રસ્તાવના ३७ પરંતુ સંશોધનમાં માત્ર પ્રાચીનતા ઉપર જ આધાર રખાતો નથી. જેના ઉપરથી એ પ્રાચીન પ્રતિ લખવામાં આવી હોય તે મૂળ પ્રતિ જ જે લહિયાના પ્રમાદ આદિથી ખામીવાળી હોય તો તેના ઉપરથી લખાયેલી પ્રતિ ભલે તે ઘણી જ પ્રાચીન હોય તો પણ તેમાં મૂળ પ્રતિના દોષો આવવાના જ. વળી જેને પ્રાચીન પ્રતિ તરીકે આપણે ઘણું આદર આપીએ છીએ તેમાં પણ તેના લેખકના પ્રમાદ આદિ દોષોને કારણે પણ કેટલીક ખામી આવવાની જ. એટલે સંશોધન માટે અતિ પ્રાચીન પ્રતિ, અલ્પપ્રાચીન પ્રતિ વગેરે ઘણી ઘણી પ્રતિઓનો ઉપયોગ લાભદાયી થતો હોય છે. तत्र प्रजजे हृदयालयेषु कृतस्थितिः पुण्यवतो जनस्य । वृत्तोज्ज्वलः कांतिकलापपात्रं मुक्तामणिः श्रावकसर्वदेवः ॥२॥ अवदाता प्रभेवास्य तमःप्रसरवारिणी। महिमेति भुवि ख्याता बभूव सहचारिणी ॥३॥ ताभ्यां पुरस्कृतनयस्तनयोऽजनिष्ट निष्ठापरः परमसंयमिनां परीष्टौ । राजन्यमान्यमहिमा हिमपूरगौरैः ख्यातो गुणैर्जयति झंशुलनाम धेयः॥४॥ जाताऽस्य प्रेयसी मान्या सीमान्या रूपसम्पदः। पूर्णदेवीति सौभाग्यमसौ भाग्यं च विभ्रती ॥५॥ जातमपत्यचतुष्टयमाभ्यामभ्यस्तशस्तजिनधर्मम् । भुवनगुरुबिम्बपूजनकृतादरं मंदिरं नीतेः॥६॥ प्रथमो देहडनामा देशूलनामा सुतोऽपरस्तत्र । सोहिणि-पुन्निणिसंज्ञे पुन्यौ पात्रं विनयलक्ष्म्याः ॥७॥ एषां मध्ये सदयहृदयो धार्मिकः श्रावकाणां मुख्यः श्रीमान् मथितकुमतो वर्तते देशलाख्यः। यस्याजस्रं श्रवणपुटकैः सद्यशःक्षीरपूर, पायं पायं कथमपि जना नैव तृप्तिं भजन्ति ॥८॥ किंच गाम्भीर्येण पयोनिधेर्धिषणया वृंदारकाणां गुरो ___ स्तुंगत्वेन सुपर्वपर्वतपतेः सौम्येन शीतत्विषः। सौन्दर्येण मनोभवस्य विभवित्वेनोत्तराशापते योऽत्यन्तं प्रतिपंथ्यपि त्रिजगतीमित्रं परं कीर्यते ॥९॥ अन्यश्च न्यायार्जितेन विभवेन भवान्तहेतोः स्वीयालयोचितमनूननयेन येन। त्रैलोक्यकैरवविकासशशांकबिम्बं बिम्बं विधापितमपश्चिमतीर्थभर्तुः॥१०॥ शीलालंकारवती स्थिरदेवी वल्लभाऽभवच्चास्य । रेमे यदीयमनसा मनागपि न तीर्थिकवचस्सु ॥११॥ अनयोः संजातास्ते तनूरुहाः वाहडादयः सदया। मारो हतिमारोहति विलोक्य कायश्रियं येषाम् ॥ १२॥ अन्यदा देशलः श्रुत्वा तथाविधगुरोगिरः। प्रवृत्तश्चेतसा सार्दू समालोचयितुं चिरम् ॥१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy