SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ ५१४ ज्ञाताधर्मकथाङ्गसूत्रे 'वण्णओ' आदि ग्राह्याः पाठः प्रतीताः, मौष्टिका मला एव ये मुष्टिभिः प्रहरन्ति, विडम्बकाः विदूषकाः, कथाकथकाः प्रतीताः, का ये उत्पवन्ते नद्यादिकं वा तरन्ति, लासकाः ये रासकान् गायन्ति जयशब्दप्रयोक्तारो वा इत्यर्थः, आख्या का ये शुभाशुभमाख्यान्ति, लङ्खा वंशखेलकाः, मङ्खाः चित्रफलक - हस्ता भिक्षाटाः, तूणइल्ला : तूणाभिधानवाद्यविशेषवन्तः, तुम्बवीणका वीणावादकाः, अनेके ये तालाचरा: तालाप्रदानेन प्रेक्षाकारिणः, तेषां परि समन्ताद् गीतं ध्वनितं यत्र तत्तथा, कुरुत स्वयं कारयताऽन्यैः । " इति ज्ञाताधर्मकथाटीकायाम् पृ० ३९ । पृ० ३६ पं० ६, ८, ११. गणणायग जाव, मित्त-नाति० गणणायग जाव, संबंधि० गणणा । दृश्यतां पृ० १६ पं० ८-१०, पृ० ३६ पं०५ । पृ० ४१ पं० १०. सिंघाडग० । दृश्यतां पृ० २३ पं० ५-६ । पृ० ४१ पं०१०-११. महया जणसद्दे त्ति वा जाव। “महया जणसद्दे इ वा, इह यावत्करणादिदं दृश्यम् — जणसमूहे इ वा जणबोले इ वा जणकलकले इ वा जणुम्मी इ वा जणुकलिया इ वा जगसन्निवाए इ वा बहुजणो अन्नमन्नस्तं एवमाइक्खइ, एवं पन्नवेइ, एवं भासइ, एवं परूवे - एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे आइगरे तित्थगरे जाव संपाविउकामे पुन्वाणुपुवि चरमाणे गामाणुगामं दूइजमाणे इहमागए इह संपत्ते इह समोसढे इहेष राग नगरे गुणसिलए चेइए अहापडिरूवं उग्गहं उग्गहित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहर । तं महाफलं खलु भो देवाणुपिया ! तहारूवागं अरहंताणं भगवंताणं नामगोयस्स वि सवणयाए क्रिमंग पुण अभिगमण - वंदण - णमंसण - पडिपुच्छण - पज्जुवा सणयाए, एगस्स वि आयरियरस धम्मियस्स सुवयणस्स सवणयाए, किमंग पुण विउलस्स भट्टस्ल गणयाए ? तं गच्छामो णं देवाणुपिया ! समणं भगवं महावीरं वंदामो नमसामो सकारेमो सम्माणेमो कलाणं मंगलं देवयं चेइयं पज्जुवा लामो, एयं नो पेच्चभवे हियाए सुहाए खमाए निस्साए अणुगामित्ताए भविस्सह त्ति कट्टु त्ति ।” इति ज्ञाताधर्मकथा टीकायाम् पृ० ४४ । पृ० ४१ पं० ११. बहवे उग्गा भोगा जाव । अत्र टीकाकृतां समक्षं बहवे उग्गा जाव इति पाठ आसीदिति भाति । " बहवे उग्गा, इह यावत्करणादिदं द्रष्टव्यम्उग्गपुत्ता भोगा भोगपुत्ता एवं राइन्ना खत्तिया माहणा भडा जोहा मल्लई लेच्छई भने बहवे राईसर-तलवर- माडंत्रिय कोटुंबिय इन्भ-सेट्ठि- सेणावइ-सत्थवाहप्पभियभो अप्पेगइया वंदणवत्तियं, अप्पेगइया पूयणवत्तियं, एवं सकारवत्तियं, सम्माणवत्तियं, कोउहल्लवत्तियंअसुयाई सुणिस्सामो सुइयाइं निस्संकियाई करिस्सामो, अप्पेगइया मुंडे भवित्ता अगाराओ अगगारियं पव्वइस्सामो, अप्पेगइया पंचाणुब्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्मं पडिवज्जिस्सामो, अप्पेगइया जिणभत्तिरागेणं, अप्पेगइया जीयमेयं ति कट्टु पहाया कयबलिकम्मा कयको उयमंगलपायच्छित्ता सिरसाकंठेमाल कडा आविद्धमणिसुवन्ना कप्पिय- हारबद्दार-तिसरयपालंब- पलंबमाण-कडि सुत्तयसुकयसोभाभरणा पवरवत्थपरिहिया चंदणोवलित्तगायसरीरा अप्पेगइया हयगया, एवं गय-रह-सिबिया - संदमा णिगया, अप्पेगइया पायविहारचारिणो पुरिसवग्गुरापरिक्खित्ता महया उक्कुट्ठिसी हणायबोल कलकलरवेणं समुद्दरवभूयं पिव करेमाणा रायगिहस्स नगरस्स मज्झंमज्झेणं ति । अस्यायमर्थः – शृङ्गाटकादिषु यत्र महाजनशब्दादयः यत्र बहुजनोऽन्योन्यमेवमेवमाख्यातीति वाक्यार्थः । महया जणसद्दे इ वत्ति महान् जनशब्दः परस्परालापादिरूपः, इकारो वाक्यालङ्कारार्थः, वाशब्दः पदान्तरापेक्षया समुच्चयार्थः, अथवा सद्दे इ वत्ति इह सन्धिप्रयोगा दितिशब्दो द्रष्टव्यः, स चोपप्रदर्शने, यत्र महान् जनशब्द इति वा, यत्र जनव्यूह इति वा तत्समुदाय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy