SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ ३५७ १४८] पढमो धग्गो जाव संपाविउकोमस्स, 'वंदामि णं भगवंतं तत्थगयं इह गया, पासउ मे समणे भगवं [महावीरे] तत्थ गए इह गयं ति कटु वंदति [नमंसति], २ सीहासणवरंसि पुरत्याभिमुहा निसण्णा। तते णं तीसे कालीए देवीए इमेयारूवे जाव समुप्पजित्था-सेयं खलु मे समणं भगवं महावीरं वंदित्ता जाव पजुवासित्तए 'त्ति कटु एवं संपेहेति, २ आभिओगियेदेवे सदावेति, २ ता एवं वयासी-एवं खलु ५ देवाणुप्पिया ! समणे भगवं महावीरे एवं जहा सूरियाभो तहेव आणत्तियं देति जाँव दिवं सुरवराभिगमणजोग्गं खेत्तं करेह, करेत्ता जाव पञ्चप्पिणह । ते वि तहेव करेता जाव पञ्चप्पिणंति, णवरं जोयणसहस्सवित्थिण्णं जाणं, सेसं तहेव, तहेव णामगोयं साहेति, तहेव नट्टविहिं उवदंसेति जीव पडिगता । भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं वंदति णमंसति, २ ता एवं १० वयासी–कालीए णं भंते ! देवीए सा दिव्वा देविडी ३ कहिं गया [कहिं अणुप्पविट्ठा १], कूडागारसालादिटुंतो। अहो णं भंते ! काली देवी महिड्डियाँ महजुइया महब्बला महायसा महासोक्खा महाणुभागा। कालीए णं भंते ! देवीए सा दिव्वा देविड़ी"३ किणा लद्धा, किणा पत्ता, किणा अभिसमण्णागया १ एवं जहा सूरियाभस्स जाव एवं खलु गोयमा ! १५ ते णं काले णं ते णं समए णं इहेव जंबुद्दीवे दीवे भारहे वासे आमलकप्पा णाम णयरी होत्था, वण्णओ। अंबसालवणे चेइए, जियसत्तू राया। तत्य णं आमलकप्पाए नयरीए काले नाम गाहावती होत्था अड़े जाव अपरिभूते। तस्स णं कॉलस्स गाहावतिस्स कालसिरी णामं भारिया होत्था, सुकुमाल जाव सुरूवा। तस्स गं कालस्स गाहावतिस्स धूया कालसिरीए भारियाए अत्तया काली णामं दारिया २० 1. °कामस्स सिदिसुहं व हे १। दृश्यतां पृ. ३५६ टि० १३॥ २. वदामि मंसामि भगवंतं जे १ । वंदामि गं सामि भगवंतं हे १॥ ३. इहं हे २॥ १. ति कड्ड २ एवं हे २॥ ५. °य देवं हे २ ख १ ला १ लों॥ ६. देह २ हे १ जे १॥ ७. दृश्यतां तृतीयं परिशिष्टम्।। ८. खेतं हे २ विना नास्ति ।। ९. तहेव नास्ति हे १ जे १॥१०.णामागोयं खं १॥ ११. जाव नास्ति हे १ जे १॥ १२. अत्र '३' अङ्केन 'दिव्वा देविड़ी दिव्वा देवजुई दिव्वे देवाणुभागे' इति सम्पूर्णः पाठो ग्राह्यो राजप्रश्नीयसूत्रानुसारेण ॥ १३. महड्डिया जे २ लो०॥ १४. ड्डिया फुकालीए इति प्रतिषु पाठः। फु इत्यक्षरस्य ६ इत्यर्थः ॥ १५. “किणा लद्ध त्ति प्राकृतत्वात् केन हेतुना लब्धा भवान्तरे उपार्जिता प्राप्ता देवभवे उपनता, अभिसमन्वागता परिभोगत उपयोग प्राप्तेति"-अटी०॥ १६. गहवती खं१॥ १७. कालगरस जे १ ला१॥ १८. कालगस्स जे १, २ से १ ला २, ३, हे ३, ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy