SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ३५२ णायाधम्मकहंगसुत्ते पढमे सुयक्वंधे [सू० १४३पॉडरीयं रायं एवं वदासि—एवं खलु देवाणुप्पिया! तव पियभाउए कंडरीए अणगारे असोगवणियाए असोगवरपायवस्स अहे पुढविसिला[पट्टयंसि] ओहयमण जाव झियायति। तते णं पोंडरीए अम्मघातीए अंतिए एयमटुं सोचा णिसम्म तहेव संभंते समाणे उट्ठाए उद्वेति, २ अंतेउरपरियालसंपरिखुडे जेणेव असोगेवणिया जाव कंडरीयं तिक्खुत्तो २ जाव एवं वयासी-धण्णे सि णं तुमं देवाणुप्पिया ! तमेव जाव पव्वतिते, अहं णं अधण्णे अपुण्णे अकयपुण्णे जीव पव्वइत्तए, तं धन्ने सि णं तुमं देवाणुप्पिया! जाव जीवियफले। तते णं कंडरीए पुंडरीएणं एवं वुते समाणे तुसिणीए संचिट्ठति, दोचं पि तचं पि जीव चिट्ठति । तते ण "पुंडरीए कंडरीयं एवं वदासि-अट्ठो भंते! भोगेहिं ? हंता! अट्ठो। तते णं से पोंडरीए १० राया कोटुंबियपुरिसे सदावेति, २ ता एवं वदासि-खिप्पामेव भो देवाणुप्पिया ! कंडरीयस्स महत्थं जाव रायाभिसेअं उवट्ठवेह जाव रायाभिसेएणं अभिसिंचति । १४४. तते णं "पुंडरीए सयमेव पंचमुट्ठियं लोयं करेति, २ सयमेव चाउजामं धम्म पडिवज्जति, २ ता कंडरीयस्स "संतियं आयारभंडयं गेण्हति, २ त्ता इमं एयारूवं अभिग्गहं अभिगिण्हइ-कप्पति मे थेरे वंदित्ता णमंसित्ता थेराणं अंतिए चाउज्जामं धम्मं उवसंपजित्ताणं ततो पच्छा आहारं आहारित्तए ति कट्ट। इमं एतारूत्रं अभिग्गहं अभिगिण्हित्ताणं "पोंडरिगिणीतो पडिनिक्खमति, २ चा पुव्वाणुपुत्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव थेरा भगवंतो तेणेव पहारेत्य गमणाए। १५ १. पोंडरियं जे १॥ २. हे १ जे १ ला १ विना-तव पिए भाउए खं १। तव भाउए लो। तव पिउभाउए सं १ ला २, ३, जे २, हे २, ३, ४॥ ३. धातीए एयमढे हे १ विना। धातीए य एय खं१। ४. "म्मा सं १ला १,२,३, जे २॥ ५. °गवरव हे १॥ ६. प्रतिषु पाठा:-तिक्खुत्तो २ एवं लोंजे २ हे२.३, ला २.३ खं१। सिक्खत्तो एवं ला. हे। तिक्खुत्तो २ जाव एवं हे१जे। अत्र 'तिक्खत्तो आयाहिणपयाहिणं करेइ, २ सा वंदति णमंसति, २ ता एवं वयासी' इति संपूर्णः पाठः, दृश्यतां पृ० ३५१ पं० ३॥ ७. तुमे हे १,२॥ ८. तमेव हे १ जे १ विना नास्ति ।। ९. दृश्यतां पृ. ३५१ पं०४॥ १०. दृश्यतां पृ० ३५१ पं०४-६। ११.रीए गं पोंड खं१॥ १२. जाप नास्ति हे १ जे१। अत्र जावशन्देन 'एवं वुत्ते समागे तुसिणीए' इति पाठो ग्राह्यः॥ १३. पोंड हे१जे १ खं१॥ १४. सिंचंति जे १ ख १॥ १५. प्रतिषु पाठाः-संतिय से १ ला २, ३, हे २,३,४ जे २ । अतियं लो० खं १ । सकीयं हे १ जे१॥ १६. अभि नास्ति जे १ लो० ॥ १७. इमं च ए° से १ ला २॥ १८. पोंडर' हे १॥ १९. णीए° पढि हे १ खं १ लो० ला १ विना ॥ २०. पाहा खं १ लो० ला १, २, हे ४ । पाह' हे ३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy