SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ १३६] अट्ठारसमं अज्झयणं 'सुंसुमा' ३३५ तते णं बहवे दारगा य दारिया य डिंभया य डिभिया य कुमारया य कुमारिया य रोयमाणा य कंदमाणा य तिप्पमाणा य सोयमाणा य विलवमाणा य साणं साणं अम्मापिऊणं णिवेदेति । तते णं वेसि बहूणं दारगाण य दारियाण य डिंभयाण य डिभियाण य कुमारयाण य कुमारियाण य अम्मापियरो जेणेव धणे सत्थवाहे तेणेव उवागच्छंति, २ धणं सत्थवाहं बहूहिं खिजणाहि य रुंटणाहि ५ य उवलंभणाहि य खिजमाणा य रुंटमाणा य उवलभमाणा य धणस्स सत्थवाहस्स एयमहूँ "णिवेदेति। तते णं से धणे सत्यवाहे चिलायं दासचेडं एयमहुँ भुजो २ णिवारेति, णो चेव णं चिलाए दासचेडे उवरमति। तते णं से चिलाए दासचेडे तेर्सि बहूणं दारगाण य दारियाण य डिंभयाण य डिभियाण य कुमारयाण य कुमारियाण य अप्पेगतियाणं खुल्लए अवहरति जाव १० तालेति। तते णं ते बहवे दारगा य दारिया य डिंभया य डिभिया य कुमारया य कुमारिया यरोयमाणा य जाव अम्मापिऊणं णिवेदेति । तते णं ते आसुरुत्ता रुट्ठा कुविया चंडिकिया मिसिमिसेमाणा जेणेव धणे सत्थवाहे तेणेव उवागच्छंति, २ बहूहिं खिजगाहि जाव एयमÉ णिवेदेति । तते णं से धणे सत्थवाहे बहूणं दारगाणं दारियाणं डिंभयाणं डिभियाणं कुमारयाणं कुमारियाणं अम्मापिऊणं अंतिए १५ एयमहूँ सोचा आसुरुते रुठे कुविए चंडिक्किए मिसिमिसेमाणे चिलायं दोसचेडं उच्चावयाहिं आँओसणाहिं आओसति, उद्धंसति, णिभच्छेति, निच्छोडेति, तजेति, उवाक्याहि तालणाहिं तालेति, सातो गिहातो णिन्छुभति ।। १३७. तते णं से चिलाए दासचेडे सातो गिहातो निच्छूढे समाणे रायगिहे १. °मागा य ५ सागं इति प्रतिषु पाठः। दृश्यतां पृ० ४५ पं० ३॥ २. अत्र दारियाण इत्यादिपदानां स्थाने ६ अङ्क एव हस्तलिखितादर्शेषु वर्तते । एवमप्रेऽपि सर्वत्र ॥ ३. “ खिजणाहि य ति खेदनाभिः खेदसंसूचिकाभिः वाग्भिः, रुंटनाभिः रुदित(रुंदन-जे २)प्रायाभिः उपालम्भनामिः ‘युक्तमेतद् भवादृशाम् ?' इत्यादिभिरिति"-अटी०॥ ४. रुटणियाहि खं१। भंडणाहि लो० ॥ ५. उवलंभणियादि लो० हे १ विना। उलंभणादि ला१॥ ६. उवलभेमागा खं १। उगलभमाणा हे १ जे १॥ ७. गिवेदेति २ हे १॥ ८. चिलायदास हे १ जे १॥ ९. रोवमाणा य अम्मा' खं १ ॥ १०. एवमढे जे २ ॥ ११. चिलायदास जे१॥ १२. °चेडयं हे २॥ १३. °वचाहिं हे १ जे१॥ १४. माउस' ला१। हस्तलिखितादर्शेषु उ-ओ इत्यनयोरक्षरयोः समानप्रायत्वात् कासुचित् प्रतिषु भाउस' इति कासुचिच्च प्रतिषु मामोस' इति पठ्यते । एवमग्रेऽपि सर्वत्र शेयम् ॥ १५. गिभंछेइ हे २॥ १६. जिच्छोडेह तालेइ साओ गिहाओ हे १। णिच्छोडेइ साओ गिहामो जे १॥ १७. णिच्छुकभइ हे २ ख १ । णिन्छुभेइ हे १ जे १ गिच्छुहइ लो०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy