SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ १२६] सोळसमं अज्झयणं 'अवरकंका' वाडिया । तते णं से कपिले वासुदेवे पउमणाभस्स अंतिए एयम सोच्चा पउमणाभं एवं वयासी - भो पउमणोभा अष्पत्थियपत्थियां दुरंतपंतलक्खणा हीणपुण्णचाउदसा सिरि-हिरि-धितिपरिवज्जिया ! किं णं तुमं जाणसि मम सेरिसपुरिसस्स कण्हस्स वासुदेवस्स विप्पियं करेमाणे ? आसुरुते जाव पउमणाभं णिव्विसयं आणवेति, पउमणाभस्स पुत्तं अवरकंकाए रायहाणीए महया २ रायाभिसेएणं अभिसिंचति, जाव पडिगते । तते णं से कहे वासुदेवे सुट्ठियं लवणाहिवतिं पासति, २ जेणेव गंगा महाणदी तेणेव उवागच्छति, २ त्ता एगट्टियाए सव्वतो समंता मग्गणगवेसणं करेति, २ त्ता एगट्ठियं अपासमाणे एगाए बाहाए रहें संतुरंगं ससारहिं गेण्हति, २ एगाए बाहाए गंगं महादिं बांसट्ठि जोयणाईं अद्धजोयणं च वित्थिण्णं उत्तरिउं पयत्ते यावि होत्था । तते १२६. तते णं से कण्हे वासुदेवे लवणसमुद्दं मज्झमज्झेणं वीतिवयति, २ ते पंच पंडवे एवं वदासी - गच्छह णं तुब्भे देवाणुप्पिया ! "गंगं महानदिं उत्तरह जाव ताव अहं सुट्ठियं लवणाहिवतिं पासामि । तते णं ते पंच पंडवा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा जेणेव गंगा महानदी तेणेव उवागच्छंति, २ एट्ठि- १० याए मग्गणगवेसणं करेंति, २ एगट्टियाए "गंगं महानदिं उत्तरंति, २ त्ता अण्णमण्णं एवं वदंति - पभू णं देवाणुप्पिया ! कण्हे वासुदेवे गंग महाणदिं बाहाहिं उत्तरित्तए, उदाहु णो पभू उत्तरित्तए ति कट्टु ऐंगट्ठियं णूमेंति, २ कण्हं वासुदेवं पडिवालेमाणा २ चिट्ठेति । १. 'णाम हे २ ॥ २. अपत्थि हे १, २, ३, ४ ला २, ३ | ३. या ५ कि हे २, ४ खं १ ला ३ | या किं हे २, ४ खं १ ला ३ विना । अत्र ५ अङ्को विद्यते, किन्तु चत्वार्येव पदान्यन्यत्रास्माभिर्दृष्टानि, तदनुसारेण दुरंत पंतलक्खणा इत्यादीनि त्रीणि पदानि पूरयित्वा चतुष्पदात्मकः पाठोऽत्रास्माभिर्निर्दिष्टः । दृश्यतां पृ० ३०४ पं० २, पृ० १५८ पं० ७, पृ० ४३८ टि० ११ ॥ ४. तुमं न जाणति हे १ ॥ ५. सहिप्सस्स पुरिसरूप कण्हस्स वा ला १ | सरिस वा जे १ हे १ ॥ ६. अमर हे २ खं १ विना ॥ ७ लवणसमुद्दस्स मला १ । लवणस् मज्झं खं १ ॥ ८. मज्झेणं २ हे १ ॥ ९. वीईव खं १ विना ॥ १०. गंगाम' हे २ ॥ ११. एगडियाए णावाए मग्गण' हे १, २ विना । "एगट्टिय त्ति नौः”— अटी ० | दृश्यतां पृ० ३१४ पं० १४ । १२. हे १ जे १ विना-याए नावाए णं गंगं हे २ । याए नावाए गंगं हे २ विना । नावाए नास्ति हे १ जे १ ॥ १३. गंगाम' हे १ ॥ १४. कण्हे णं वा २ ॥ १५. “ एगट्टिय त्ति नौः, नूमेंति (नूमते- अटीखं ० ) त्ति गोपयन्ति " - अटी० ॥ प्रतिषु - एगट्टियं णावं ण मुयंति हे १ जे १ । एगट्टिया मो णुमेंति हे२ । एगट्टियाम णूमेंति हे १, २ जे १ विना ॥ १६. सतुरगं हे १, ४ ला ३ ॥ १७. बास से १ ला २, ३ हे ३, ४ विना ॥ पाठाः Jain Education International ३१३ For Private & Personal Use Only ५ १५ www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy