SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ३०४ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू० १२४लेहं पणामेहि, २ ता तिवलियं भिउडिं णिडाले साहट्ट आसुरुत्ते रुढे कुविए चंडिक्किए एवं वेदाहि-हं भो पउमणाहा! अप्पत्थियपत्थिया दुरंतपंतलक्खणा हीणपुन्नचाउद्दसा सिरि-हिरि-धितिपरिवजिया अजं ण भवसि, किन्नं तुमं ण याणसि कण्हस्स वासुदेवस्स भगिणिं दोवतिं देवि इहं हव्वमाणमाणे, तं एंवमवि ५ गए पञ्चप्पिणाहि णं तुम दोवतिं देविं कण्हस्स वासुदेवस्स, अहव णं जुज्झसन्जे णिग्गच्छाहि। एस णं कण्हे वासुदेवे पंचहिं पंडवेहिं सद्धिं अप्पछट्टे दोवतीए देवीए कूवं हव्वमागए। तते णं से दारुए सारही कण्हेणं वासुदेवेणं एवं वुत्ते समाणे है?[तुढे] पडिसुणेइ, २ ता अवरकंकं रायहाणिं अणुपविसति, २ त्ता जेणेव पउमनाभे तेणेव १० उवागच्छति, २ ता करयल जाव वद्धावेत्ता एवं वयासी-एस णं सामी! मम विणयपडिवत्ती, इमा अन्ना मम सामिस्स समुहाणत्ति ति कट्ट आसुरुते रुढे कुविए चंडिक्किए मिसिमिसेमाणे वामपादेणं पायपीढं अक्कमति, २ ता "कुंतग्गेणं लेहं पैणामेति, २ ता जाव कूवं हव्वमागए। तते णं से पउमणाभे राया दारुएणं सारहिणा एवं वुत्ते समाणे आसुरुत्ते रुढे २० कुविए चंडिक्किए मिसिमिसेमाणे तिवलिं भिउडिं निडौंले साहट्ट एवं वयासी १. °मेहिं हे २॥ २. वयह हे १, जे १। वदासि खं १। वयासी ला २॥ ३. अप° सं १ ला२ हे ३, ४॥ ४. दुरन्तइन्तरहलक्खणा हे २॥ ५. °धितीप' ला १, २, ३ हे ३, ४ सं १॥ ६. भवति सं १ ला२, ३, हे ३, ४॥ ७. याणासि ला २। यणासि ला१॥ ८. °मागेमाणे सं १ हे ४ । °माणेसि ला१॥ ९. एयमवि हे १ जे १ विना॥ १०. पिणेहि हे २॥ ११. तुमं हे १ जे १ विना नास्ति ॥ १२. जुद्ध सं १ ला २,३, हे ३,४ लो० ॥ १३. °सज्जो वा णि हे १ जे१॥ १४. देवीए तं कूवं जे १। देवी तं कूवं खं१। देवी त कूवं हे २॥ १५. प्रतिषु पाठा:-हट्ट जाव पडि° हे १ जे १। हट्ट पडि° हे १ जे १ विना ॥ १६. अमर हे २ खं १ विना ॥ १७. करयल जाव वद्धावेत्ता २ एवं हे २ ख १ ला ३ सं १ । °करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएण वद्वावेइ, बद्धावेत्ता एवं वयासी इति संपूर्णः पाठोऽत्र भाति ॥ १८. °णति त्ति हे २ । °णत्ति ति हे १ जे १ । “इमा अण्णेत्यादि, इयमन्या अपरा मदीयस्वामिनः सम्बन्धिनी विनयप्रतिपत्तिरिति वर्तते, समुहाणत्ति(णति-अटीखं० अटीजे०) त्ति कटु स्वमुखेन स्वकीयवदनेन भणिता आज्ञप्तिः आदेशः स्वमुखाज्ञतिरिति कृत्वा एवमभिधाय"-अटी० ॥ १९. प्रतिषु पाठा:-रुत्ते ५ वाम हे १ जे १। रुत्ते वाम हे १ जे १ विना। अत्र ५ इत्यङ्केन पृ० ६२५० १० अनुसारेण आसुरुत्ते कुविए चंडिक्किए मिसिमिसेमाणा इति पूर्णः पाठोऽत्रास्माभिनिदिष्टः। “आसुरुत्ते ति क्रुद्धः"-अटी०॥ २०. पायवीढं हे १ जे१॥ २१. कोंत हे १, २ जे १ विना ॥ २२. °णामइ त्ता २ जाव कुवं हे २ खं १ । °णामइ २ त्ता कूवं जे १॥ २३. निलाडे हे १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy