SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ २८४ उपखध णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू ० ११८अट्ठमं दूयं कोडिण्णं नयरिं । तत्य णं तुमं रुप्पिं भेसगसुयं करयल तहेव जाव समोसरह । नवमं दूयं विराडं नयरं । तत्थ णं तुमं कीयगं भाउसयसमग्गं करयल जाव समोसरह । दसमं दूयं अवसेसेसु गामा-ऽऽगर-नगरेसु, अणेगाइं रायपहस्साइं जाव समोसरह । तए णं से दूर तहेव निग्गच्छइ जेणेव गामा-ऽऽगर-नगर तहेव जाव समोसरह । तए णं ताई अणेगाइं रायसहस्साइं तस्स दूयस्स अंतिए एयमढं सोचा 'निसम्म हट्ठ० तं दूयं सकारेंति सम्माणेति, २ पडिविसर्जिति । तए णं.ते वासुदेवपामोक्खा बहवे रायसहस्सा पत्तेयं २ ण्हाया सन्नद्ध(द्धा) १० हथिखंधवरगया हय-गय-रह-[पवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं __संपरिखुडा] महयाभडचडकर-पहकर वंदपरिक्खित्ता] सएहिं २ नगरेहितो अभिनिग्गच्छंति, २ ता जेणेव पंचाले जणवए तेणेव पहारेत्थ गमणाए। ११८. तए णं से दुवए रीया कोडुबियपुरिसे सद्दावेइ, २ ता एवं वयासीगच्छह णं तुमे देवाणुप्पिया ! कंपिल्लपुरे नगरे, बहिया, गंगाए महानदीए अदूरसामंते १५ एगं महं सयंवरमंडवं करेह अणेगखंभसतसन्निविट्ठ लीलट्ठियसालभंजियागं जाव पञ्चप्पिणंति । तए णं से दुपदे राया "दोचं पि कोडुबियपुरिसे सदावेइ, २ एवं वयासीखिप्पामेव भो देवाणुप्पिया! वासुदेवपामोक्खाणं बहूणं रायसहस्साणं आवासे करेह । ते वि करेत्ता पञ्चप्पिणंति । तए णं से दुपए राया वासुदेवपामोक्खाणं २० बहूणं रायसहस्साणं आगमणं जाणिता पत्तेयं २ हत्थिखंध जाव परिबुडे अँग्धं च १. डिणि सं १ हे ३ ला३॥ २. निलम्मा हे २ विना॥ ३. हट्ठा खं१। दृश्यतां पृ० २८२ पं० १, पृ० १० पं०६॥ ४. रेति २ सम्मा हे २॥ ५. दृश्यतां पृ० १७५ पं० ३, ९॥ ६. दृश्यतां पृ० १५० ५० १२-१३, पृ० १७५ पं० ४, १०, पृ० ३३ पं० २॥ ७. दृश्यतां पृ० १५० पं० १३। पहकर नास्ति खं १। दृश्यतां पृ० ३३ पं० ३। “महयाभडचडगरवंदपरिक्खित्त ति महाभटानां यच्च टकरपधानं विच्छ प्रधानं वृन्दं तेन संपरिक्षिप्ता"-इति जाताधर्मकथासूत्रस्य प्रथमाध्ययनस्य अभयदेवसूरिविरचितायां टीकायाम्॥ ८. पाहा हे १ जे १ विना॥ ९. जे १ विना-दुपए हे १। दुवते हे २। दुवए हे १, २ जे १ विना ॥ १०. राया दुच्चं पि को जे१॥ ११. °सालि' हे १, २ जे १ ख १॥ १२. दुव हे १ जे १ विना॥ १३. दोच्चं पि हे १ ला १ विना नास्ति ॥ १४. दुवए हे १ जे १ विना ॥ १५. "मग्धं च त्ति अर्धे पुषादीनि पूजाद्रव्याणि पजं च ति पाद हितं पाद्यं पादप्रक्षालन-स्नेहनोद्वर्तनादि"-अटी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy