________________
११७]
सोलसमं अज्झयणं 'अवरकंका' कण्हे वासुदेवे समुद्दविजयपामोक्खेहिं दसहिं दसारेहिं जाव अणंगसेणापामोक्खाहिं अणेगाहिं गणियासाहस्सीहिं सद्धिं संपरिबुडे सविडीए जीव रवेणं बारवई नगरि मज्झमझेणं निग्गच्छइ, २ सुरट्ठाजणवयस्स मज्झमझेणं जेणेव देसप्पते तेणेव उवागच्छइ, २ पंचालजणवयस्स मज्झमज्झेणं जेणेव कंपिल्लपुरे नगरे तेणेव पहारेत्थ गमणाए।
तए णं से दुवए राया दोचं दूयं सदावेइ, २ एवं वयासी—गच्छ गं तुमं देवाणुप्पिया! हथिों उरं नगरं ।तत्थ णं तुमं पंडुरायं सपुत्तयं, जुहिड्रिलं, भीमसेणं, अजुणं, नउलं, सहदेवं, दुजोहणं भाइसयसमग्गं, गंगेयं, विदुरं, दोणं, जयदहं, सउणिं, कीवं, आँसत्थामं करयल जाव कट्ट तहेव जाव समोसरह । तए णं से दूर एवं वयासी-जहा वासुदेवे, नवरं भेरी नस्थि, जाव जेणेव कंपिल्लपुरे नयरे तेणेव १० पंहारेत्थ गमणाए।
एतेणेव कमेणं तचं दूयं चंपं नयरिं । तत्थ णं तुम कण्णे अंगरायं सलं नंदिरायं करयल तहेव जाव समोसरह ।
चउत्थं दूयं सुत्तिमई नयरिं। तत्थ णं तुमं सिसुपालं दमघोससुयं पंचमाइसयसंपरिवुडं करयल तहेव जाव समोसरह ।
पंचमं दूयं हैथिसीसयं नगरं। तत्थ णं तुमं दमदंतं रायं करयल जाव समोसरह ।
छठें दूयं महुरं नंगरिं, तत्थ णं तुमं धरं रायं करयल जाव समोसरह ।
सत्तमं दूयं रायगिहं नगरं । तत्थ णं तुमं सहदेवं जरोंसिंधसुयं करयल जाव समोसरह ।
१. दृश्यतां पृ० २३ पं० ५ टि० ६॥ २. पाहा खं १ ला २ हे ४ । पाह° हे ३॥ ३. दोच्चं पि दूयं खं १ ला १ विना ॥ ४. वयासी खिप्पामेव भो देवाणुप्पिया हथिणा(ण-हे ३)पुरं तत्थ ला२ हे ३ । वयासी गच्छह गं तुमं देवा-लासे० ३] खिप्पामेव हथिणपुरं नयरं तत्थ ला३। वयासी खिप्पामेव [भो देवा-हेसं० ४] हस्थिणापुरं णयरं तत्थ हे४॥ ५. °णपुरं खं १ हे २॥ ६. भायसयसमग्गं हे २ खं १। भाइसयसमेयं ला १॥ ७. द्रोणं जहहह सउणि कीरं हे २॥ ८. अस ला१॥ ९. पाहा सं१॥ १०. दूयं २ सं १ ला ३ हे ३, ४॥ ११. कण्हं ला १ विना। " कर्णश्चम्पाधिपोऽङ्गराट् ॥ ७११॥” इति अभिधानचिन्तामणौ ३।३७५ ॥ १२. सोत्ति हे २ विना॥ १३. हत्थसीसयं लामू०३। हत्थसीस सं १। हथिसीसं हे ३॥ १४. नयरिं सं १ ला २, ३, हे ४॥ १५. धररायं खं १॥ १६. हे ३ से १ लो० विना-सिंधु' हे २, ला १, ४। °संधु खं१ ला २ लामू०३॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International