SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ११० सोलसमं अज्झयणं 'अवरकंका' २६५ १०९. साणं तओऽणंतरं उव्वट्टित्ता इहेव जंबुद्दीवे दीवे, भारहे वासे, चंपाए नयरीए, सागरदत्तस्स सत्थवाहस्स भदाए भारियाए कुच्छिसि दारियत्ताए पञ्चायाया। तते णं सा भद्दा सत्थवाही णवण्हं मासाणं [बहुपडिपुण्णाणं] दारियं पयाया सुकुमोलकोमलियं गयतालुयसमाणं। तए णं तीसे दारियाए निव्वत्तबारसाहियाए अम्मापियरो इमं एतारूवं गोण्णं गुणनिप्फन्नं नामधेनं करेंति—जम्हा णं ५ अम्हं एंसा दारिया सुकुमाल[कोमलिया] गयतालुयसमाणा तं होउ णं अम्हं इमीसे दारियाए नामधेनं सुकुमालिया । तते णं तीसे दारियाए अम्मापितरो नामधेजं करेंति सुकुमालिय त्ति । तए णं सा सूमालिया दारिया पंचधाईपरिग्गहिया. तंजहा-खीरधाईए जीव गिरिकंदरमल्लीणा इव चंपकलया निवायनिव्वाघायंसि जाव परिवइ । तते णं सा १० सूमालिया दारिया उम्मुक्कबालभावा जाव रूंवेण य जोवणेण य लावण्णेण य उक्किट्ठा उक्किट्ठसरीरा जाता यावि होत्था । ११०. तत्थ णं चंपाए नयरीए जिणदत्ते नाम सत्थवाहे अँडे। तस्स णं जिणदत्तस्स भद्दा भारिया सूमाला इट्ठा जीव माणुस्सए कामभोगे पञ्चणुब्भवमाणा १. भरहे खं १ हे २॥ २. °मालं को खं१ ला १। “सुकुमालककोमलिकाम् अत्यर्थ सुकुमारां गजतालुकसमानाम् , गजतालुकं ह्यत्यर्थे सुकुमारं भवति"--अटी०॥ ३. तालुसमाणं हे २॥ ४. तए णं हे १ जे १ विना नास्ति ।। ५. दृश्यतां ११६ तमे सूत्रे। निव्वत्ते बारसा जे १ सं१ ला २, लामू०३। निवत्ताए बारसालासं०३। निव्वत्ता[ए]बारसा हे ४॥ ६. अम्हं जे १ हे १ विना नास्ति ॥ ७. एस हे २ । “वैसेणमिणमो सिना [८।३।८५] एतदः सिना सह एस इणम् इणमो इत्यादेशा वा भवन्ति । सव्वस्स वि एस गई ।...एस सहाओ ससहरस्स । एस सिरं।" इति सिद्धहेमप्राकृतव्याकरणे ॥ ८. °धेजे ला१ विना ॥ ९. '२' हे ३ ला २, ३ विना नास्ति । दृश्यतां पृ० ३७ पं० २, पृ० १४७ पं०६। अत्र '२' इत्यङ्केन 'सुकुमालिया सुकुमालिया' इति पाठो विवक्षितो भाति ॥ १०. सूमा जे १ विना ॥ ११. पंचधाविप जे १ हे १ लासं० २, ३। पंचधाइप खं १ ला १। पंचहाविप हे ३, ४ सं१ लामू० २,३॥ १२. दृश्यतां पृ० ३७ पं० ३-११॥ १३. निवाय जे १ हे १, २, ३ ला१। दृश्यतां पृ० ३७ पं० १० टि० ९ । “यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता" इति भगवद्गीतायाम् ६।१९॥ १४. जाव नास्ति सं १ ला २,३, हे ४ । जावशब्देनात्र ‘विण्णयपरिणयमेत्ता जोवणगमणुपुत्ता' इति पाठो ग्राह्यो भाति । दृश्यतां पृ० १२ पं० १२॥ १५. स्वेण जोवणेण लावण्णेण य हे २। रूवेण जोवणेण य लावण्णेण य हे ३, ४ ला १॥ १६. तए गंजे १ हे १॥ १७. नामं जे १ हे १॥ १८. दृश्यतां पृ० ७० पं० १५॥ १९. अत्र 'सूमाल।' पाठः स्यादिति भाति, ततश्च 'सूमालपाणिपाया' इत्यादिः सर्वः पाठोऽत्र विवक्षितो भाति, दृश्यतां पृ० ८ टि०१॥२०. जाव हे १ जे १ विना नास्ति । जावशब्दग्राह्यः पाठः पृ०८ टि० १ इत्यत्र द्रष्टव्यः॥ २१. मणु जे १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy