SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ २६४ [सू १०८ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे खुत्तो [उद्दाइत्ता उद्दाइत्ता तत्थेव भुजो भुजो पञ्चायाता] । किच्चा छट्ठाए तमाए पुढवीए उक्कोसकालद्वितीयंसि नरगंसि नेरइयत्ताए उववजिहिति। से णं तओहिंतो जाव उवट्टित्ता इत्थियासु उववजिहिति। तत्थ वि णं सत्थवज्झे दाह० जाव दोचं पि छट्ठाए तमार पुढवीए उक्कोसकाल जाव उघट्टित्ता दोचं पि इत्थियासु उववजिहिति । तत्थ वि णं सस्थवज्झे जाव किच्चा पंचमाए धूमप्पभाए पुढवीए उक्कोसकाल जाव उघट्टित्ता उरएसु उववजिहिति। तत्थ वि णं सत्थवज्झे जाव किच्चा दोच्चं पि पंचमाए जाव उव्वट्टित्ता दोच्चं पि उरएसु उववजिहिति जाव किचा चउत्थीए पंकप्पभाए पुढवीए उक्कोसकालद्वितीयंसि जाव उव्वट्टित्ता सीहेसु उववजिहिति । तत्थ वि णं सत्थवज्झे तहेव जाव किच्चा दोचं पि चउत्थीए पंक० जाव उव्वट्टित्ता दोचं पि सीहेसु उववजिहिति जाव किच्चा तच्चाए वालुयप्पभाए पुढवीए उक्कोसकाल जाव उध्वट्टित्ता पक्खीसु उववजिहिति । तत्थ विणं सत्थवन्झे जाव किच्चा दोच्चं पितच्चाए वालुय० जाव उध्वट्टित्ता दोच्चं पि पक्खी उवव० जाव किच्चा दोच्चाए सक्करप्पभाए जाव उध्वट्टित्ता सिरीसिवेसु उवव०। तत्थ वि णं सत्थ० जाव किच्चा दोचं पि दोच्चाए सकरप्पभाए जाव उवट्टित्ता दोचं पि सिरीसिवेसु उववजिहिति जाव किच्चा इमीसे रतणप्पभाए पुढवीए उक्कोसकालहितीयंसि नरगंसि नेरइयत्ताए उववजिहिति, जाव उच्चट्टित्ता सण्णीसु उववजिहिति । तत्थ वि णं सत्थवज्झे जाव किच्चा असण्णीसु उववजिहिति। तस्थ वि णं सत्थवज्झे जाव किच्चा दोच्चं पि इमीसे रयणप्पभाए पुढवीए पलिओवमस्स असंखेजइभागद्वितीयंसि गरगंसि नेरइयत्ताए उववजिहिति । से णं ततो उव्यट्टित्ता जाई इमाई खहचरविहाणाई भवंति, तंजहा–चम्मपक्खीणं लोमपक्खीणं समुग्गपक्खीणं विततपक्खीणं तेसु अणेगलतसहस्सखुत्तो उद्दाइत्ता उद्दाइत्ता तत्थेव भुजो भुजो पञ्चायाहिति । सव्वत्थ वि णं सत्थवज्झे दाहवकंतीए कालमासे कालं किच्चा जाई इमाई भुयपरिसप्पविहाणाई भवंति; तंजहा-गोहाणं नउलाणं जहा पण्णवणापदे जाव जाहगाणं चाउप्पाइयाणं, तेसु अणेगसयरहस्सखुत्तो, सेसं जहा खहचराणं, जाव किचा जाई इनाई उरपरिसप्पविहाणाई भवंति, तंजहा-अहीणं अयगराणं आसालियाणं महोरगाणं, तेसु अणेगसयसह. जाव फिच्चा जाई इमाई चउप्पयविहाणाई भवंति, तंजहा–एगखुराणं दुखुराणं गंडीपदाणं सणप्पदाणं, तेसु अणेगसयसह. जाव किचा जाई इमाइं जलचरविहाणाई भवंति, तंजहा-मच्छाणं कच्छमाणं जाव सुसुमाराणं, तेसु अणेगसयसहस्स० जाव किच्चा जाई इमाई चउरिदियविहाणाई भवंति, तंजहा-अंधियाणं पोत्तियाणं जहा पण्णवणापदे जाव गोमयकीडाणं, तेस अणेगसय० जा किच्चा जाइं इमाई तेइंदियविहाणाई भवंति, तंजहा-उवचियाणं जाव हस्थिसोंडाणं, तेसु अणेगसय० जाव किच्चा जाई इमाई बेइंदियविहाणाई भवंति तंजहा-पुलाकिमियाणं जाव समुद्दलिक्खाणं, तेसु अणेगसय० जाव किच्चा जाई इमाई वणस्ततिविहाणाई भवंति, तंजहारुक्खाणं गच्छाणं जाव कुहुणाणं, तेसु अणेगसय० जाव पच्चायाइस्सइ, उस्सन्नं च णं कडुयरुक्खेसु कडुयवल्लीसु सव्वस्थ वि णं सत्थवझे जाव किच्चा जाइं इमाइं वाउकाइयविहाणाई भवंति, तंजहा-पाईणवाताणं जाव सुद्धवाताणं, तेसु अणेगसयसहस्स० जाव किच्चा जाई इमाई तेउकाइयविहाणाई भवति, तंजहा-इंगालाणं जाव सूरकंतमणिनिस्सियाणं, तेसु अणेगसयसह. जाव किच्चा जाई इमाई आउकाइयविहाणाई भवंति, तंजहा-उस्साणं जाव खातोदगाणं, तेसु अणेगसयसह० जाव पच्चायाइस्सति, उस्सणं च णं खारोदएसु खातोदएसु, सव्वस्थ वि णं सत्थवज्झे नाव किच्चा जाई इमाइं पुढविकाइयविहाणाई भवंति, तंजहा-पुढवीणं सक्कराण जाव सूरकंताणं, तेतु अणेगसय० जाव पच्चायाहिति, उस्सनं च णं खरबादरपुढविकाइए।" इति भगवतीसूत्रे १५।१३५-१३८॥ १. पाठोऽयं भगवतीसूत्रानुसारेण पूरितः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy