SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ २०६ ५ णायाधम्मकहंगसुते पढमे सुयक्खंधे [सू० ८४ हाल वसुल गोल णाह दइत पिय रमण कंत सामिय णिग्घिण 'णित्थक्क | थिंण्ण णिक्किव अकर्येण्णुय सिढिलभाव निल्लज्ज लुक्ख अकलुण जिणरक्खिय मज्झं हिययरँक्खग ! ॥ ४ ॥ २५ ॥ ण हु जुज्जसि एक्कियं अणाहं अबंधवं तुज्झ चलणओवायकारियं उज्झिउमधण्णं । गुणसंकर ! "हं तुमे विहूणा ण समत्यों जीविउं खणं पि ॥ ५ ॥ २६ ॥ इमस्स उ अगझस-मगर - विविधसावयसयाउलघरस्स । रयणागरस्स मज्झे अप्पाणं वैहेमि तुज्झ पुरओ एहि णियत्ताहि जब सि कुवितो खमाहि एक्कावराहं मे ॥ ६ ॥ २७ ॥ तुज्झ येँ विगयघणविमलससिमंडलागार सस्सिरीयं सारदनवकमल - कुमुदै१० कुवलयदलनिकरसरिसनिभनयणं । वैंयणं पिवासागयाए सद्धा मे पेच्छिउं "जे अवलोएहि तीं इओ मं णाह जा यण्णय ला १ ॥ १०. १. होल खं १ हे १ जे १ विना । "हे हाल ! हे गोल ! हे वसुल ! एतानि च पदानि नानादेशापेक्षया पुरुषाद्यामन्त्रणवचनानि गौरव- कुत्सादिगर्भाणि वर्तन्ते, 'हाल' इति दशकालिके 'होल इति दृश्यते । तथा नाथ ! योगक्षेमकारिन् ! दयित! वल्लभ रक्षित इति वा । प्रिय ! प्रेमकर्तः ! रमण ! भर्तः ! कान्त ! कमनीय ! स्वामिक ! अधिपते । निर्घृण ! निर्दय ! सस्नेहाया वियोगदुःथाया मम परित्यागात् । नित्यक्क ति अनवसरज्ञ ! अनुरक्ताया मम अकाण्डे एव स्यागादित्यर्धम् " - अटी० ॥ २. नित्थिक्क जे १ । णिसुक्क हे १ ॥ ३. “ थिण्ण त्ति स्थान ! कठिन ! मदीयात्यनुकूलचरिताद्रवीकृतहृदयत्वात् ” – अटी० ॥ ४. ५. णिज्जल लुक्ख १ | दिलक्ख जे १ ॥ ६. लुक्क हे २ लो० । " रूक्ष स्नेहकार्याकरणात् " - अटी ० ॥ ७. रक्खण लों० ॥ ८. चलणोववाय' हे १ । “चलनोपपातकारिकां पादसेवा विधायिनी मुज्झितुमन्यामिति” – अटी● ॥ ९. उज्झियमघण्णं हे १ । उज्झियमधम्मं जे १ ॥ अहं जे १ । " हूं इति अकारलोपदर्शनाद् अहमिति दृश्यम् ” – अटी० ॥ ११. तथा वि जी' हे १ जे १ "न समर्था जीवितुं क्षणमपीति पञ्चमम्” – अटी० ॥ १२. विहेमि हे २ | हवेमि जे १ ॥ १३. एगाव सं १ ला ३, हे४ ॥ १४. य नास्ति लों० । " तव च विगतघनं विमेधं विमलं च यच्छशिमण्डलं तस्येवाकारो यस्य श्रिया च सह यद् वर्तते तत् तथा । पाठान्तरेण विगतघनविमलशशिमण्डलेन उपमा यस्य सश्रीकं च यत् तत् तथा " - अटी० ॥ १५. दकुवलयविमउलदलणिकरसरिसनिभनयणं हे ३ । 'दकुवलयविमउलदल तिसनिभनयणं जे १। 'दकुवलविमउलदलनियरसविसनिभनयणं हे १ । दवलय वित्थलदलणिकरसरिसणिभणयणं खं १ । 'दवलयदलनि करसरिसनिभनयणं लों० । “शारदं शरत्कालसम्भवं यद् नवं प्रत्यमं कमलं च सूर्यबोध्यं कुमुदं च चन्द्रबोध्यं कुवलयं च नीलोत्पलं तेषां यो दलनिकरः दलवृन्दं तत्सदृशे नितरां भात इति निभे च नयने यत्र तत् तथा, पाठान्तरेण शारदनवकमलकुमुदे च ते विमुकुले च ते विकसिते, शेषं तथैव " - अटी० ॥ १६. “ वदनं मुखं 'प्रति' इति वाक्यशेषः, पिपासागताया मुखदर्शन जलपानेच्छया आयातायाः, तां वा गतायाः प्राप्तायाः ॥ १७. जेण म° लों० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy