SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ २०० णायाधम्मकहंगसुत्ते पढमे सुयक्वंधे सू० ८२पुरथिमिल्लं वणसंडं गमित्तए, अण्णमण्णस्स एयमद्वं पडिसुणेति, २ जेणेव पुरत्थिमिल्ले वणसंडे तेणेव उवागच्छंति, २ त्ता तत्थ णं वावीसु य जाव आलीघरएसु य जाव अभिरममाणा विहरति । तते णं ते मागंदियदारया तत्थ वि सतिं वा जाव अलभमाणा जेणेव उत्तरिले ५ वणसंडे तेणेव उवागच्छंति, २ ता तत्थ णं वावीसु य जाव औलीघरएसु य० विहरंति । तते णं ते मागंदियदारगा तत्थ वि सतिं वा जाँव [अलभमाणा] जेणेव पञ्चत्थिमिल्ले वणसंडे तेणेव उवागच्छंति, २ जाव विहरति । तते णं ते मागंदियदारया तत्थ वि सतिं वा जाव अलभमाणा अण्णमण्णं एवं वदासी—एवं खलु देवाणुप्पिया! अम्हे रयणदीवदेवता एवं वयासी—एवं खलु अम्हे (अहं) देवाणुप्पिया ! सक्कस्स वयणसंदेसेणं सुट्ठिएण लवणाहिवइणा जाव मा णं तुभं सरीरगस्स वावत्ती भविस्सति । तं भवियव्वं एत्थ कारणेणं । तं सेयं खलु अम्हं दक्खिणिलं वणसंडं गमित्तए ति कटु अण्णमण्णस्स एतमह्र पडिसुणेति, २ ता जेणेव दक्खिणिल्ले वणसंडे तेणेव पहारेत्थ गमणाए। ततो णं गंधे निद्धाति से जहा नाम ए अहिमडे ति वा जाव अणिद्वतराए चेव। १५ तते णं ते मागंदियदारया तेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं सएहिं उत्तरिजेहिं आसातिं पिहेंति, २ ता जेणेव दक्खिणिल्ले वणसंडे तेणेव उवागया। तत्थ णं महं एगं आघतणं पासंति अट्ठियरासिसतसंकुलं भीमदरिसणिजं, एगं च तत्थ सूलाइतयं पुरिसं कलुणाति कट्ठाति विस्सरातिं कूवमाणं पासंति, २ ता भीता जाव संजातभया जेणेव से झूलातियए पुरिसे तेणेव उवागच्छंति, २० २ ता तं सूलाइयं पुरिसं एवं वदासी-एस णं देवाणुप्पिया! कैस्साघयणे, तुम च णं के कओ वा इहं हव्वमागए, केण वा इमेयारूवं आवतिं पाँविए? १. दृश्यतां पृ० १९८ पं०१॥ २. मालि° जे १ हे १। दृश्यतां पृ० १९८ पं० १॥ ३. दृश्यतां पृ० १९९ पं० ११॥ ४. दृश्यतां पृ० १९७ पं०४॥ ५. सक्कस्स देविंद वयण हे १ । सक्कस्स देविंदा वयण' जे १। हे १ जे १ अनुसारेण 'सक्कस्स देविंदस्स देवरण्णो वयण' इति पूर्णः पाठोऽत्र भाति॥ ६. °वईणा हे २॥ ७. तुब्भे ॥१॥ ८. सरीरस्स से १ ला२, ३ हे ४ ॥ ९. पाहा लों० ला २,३ हे २॥ १०. महिदूया लो० ॥ ११. "माधयणं ति वधस्थानम्" -अटी०॥ १२. सूलाइयं ला २, ३ हे ४ । सूलाईयं सं १ । “सूलाइयगं ति शूलिकाभिन्नम्" -अटी०॥ १३. कुजमाणं ला ३ । कुव्वमाणं जे १ हे १ विना । "कूजन्तम् अव्यक्तं शब्दायमानम्"-अटी०॥ १४. खं १ ला १ लो० विना--सूलातियपुरिसे हे १, २। सूलाातियसे पुरिसे जे १। सूलाइए पुरिसे सं १ ला२, ३ हे ३, ४ ॥ १५. कस्साघायणे जे १ हे १ ख १ । कस्स घयणे हे २ ॥ १६. केण वा हे १ जे १॥ १७. पाविएसि जे१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy