SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ १९२ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सृ० ७९पि लवणसमुदं जाव ओगाहेह, मा हु तुब्भं सरीरस्स वावत्ती भविस्सति । तते णं मागंदियदारगा अम्मापियरो दोचं पि तचं पि एवं वदासी-एवं खलु अम्हे अम्मताओ! एकारस वारा लवणसमुद्द(६) जाव ओगाहित्तए। तते णं ते मागंदियदारए अम्मापियरो जाहे नो संचाएंति बहूहिं आघवणाहिं यं पण्णवणाहि ५ य आघवित्तए [व] पण्णवित्तए वा ताहे अकामा चेव एयमढे अणुमन्नित्था। तते णं ते मागंदियदारगा अम्मापिऊहिं अब्भणुण्णाया समाणा गणिमं च धरिमं च मेनं च पारिच्छेजं च जहा अरहण्णगस्स जाव लवणसमुदं बहूई जोयणसयाइं ओगाढा। तते णं तेसिं मागंदियदारगाणं अणेगाई जोयणसपाई ओगाढाणं समाणाणं अणेगाई उप्पातियसयाति पाउन्भूयाति, तंजहा-अयाले गजियं जाव थणियसद्दे, कालियावाते यत्थ समुच्छिए । तते णं सा णावा तेणं कालियवातेणं आहुणिज्ज १. तचं पि नास्ति जे १ से १ लामू० ३ हे ४॥ २. लवण जाव भोगा जे १ हे १ विना । लवण ओगां' हे २॥ ३. मागंदिदारए ला१ खं१ विना । मागंदीदारए हे २, ३ ॥ ४. य नास्ति जे१ विना । दृश्यतां पृ० ४८ पं० १७॥ ५. वा मु० विना नास्ति ॥ ६. अणुजाणित्या जे १ हे १॥ ७. बहूहिं हे २। बहूहितिं ख १॥ ८. जोयगाइं सयाई जे १॥ ९. भगाले खं १ हे २, ३ विना। दृश्यतां पृ० १५४ पं० ८॥ १०. प्रतिषु पाठा:-कालियावाते अत्थ संमुच्छिते हे २। कालियवाए यत्य संमुच्छिए खं १ ला१। कालियवाए जाव समुच्छिए हे १, ४ जे १ से १ ला २, ३। “कालियावाए यत्थ (एत्थ--अटीखं०) त्ति कालिकावातः प्रतिकूलवायुः"-अटि०॥ ११. “आहुणिजमाणीत्यादि, आधूयमाना कम्प्यमाना 'विद्रवमुपगता' इति सम्बन्धः। संचाल्यमाना स्थानात् स्थानान्तरनयनेन, संक्षोभ्यमाना अधोनिमजनतः तद्गतलोकशोभोत्पादाद्वा, सलिलतीक्ष्णवेगैरतिवयंमाना आक्रम्यमाणा, कुट्टिमे करतलेनाहतो यः स तथा स इव तेंदूसए त्ति कन्दुकः, तत्रैव तत्रैव प्रदेशेऽधः पतन्ती च अधोगच्छन्ती, उत्पतन्ती च ऊर्ष यान्ती, तथा उत्पतन्तीव धरणीतलात् सिद्धविद्या विद्याधरकन्यका, तथा अधः पतन्तीव गगनतलाइ भ्रष्टविद्या विद्याधरकन्यका, तथा विपलायमानेव भयाद् धावन्तीव महागरुडवेगवित्रासिता भुजगकन्यका, धावन्तीव महाजनस्य रसितशब्देन वित्रस्ता स्थानभ्रष्टा अश्वकिशोरी, तथा निगुञ्जन्तीव अव्यक्तशब्दं कुर्वन्तीव अवनमन्तीव वा गुरुजनदृष्टापराधा पित्राद्युपलब्धव्यलीका सुजनकुलकन्यका कुलीनेति भावः, तथा घूर्णन्तीव वेदनया थरथराय माणेव वीचीप्रहारशतताडिता सती, ताडिता हि स्त्री वेदनया घूर्णतीति वेदनयेव घूर्णन्तीत्येवमुपमानं द्रष्टव्यम् , गलितलम्बनेव आलम्बनाद् भ्रष्टेव गगनतलाद् आकाशात् पतितेति गम्यते, यथा क्षीणबन्धनं फलादि आकाशात् पतति एवं सापीति, कचित्तु गलितलम्बना इत्येतावदेव दृश्यते, तत्र लाब्यन्ते इति लम्बनाः नङ्गराः, ते गलिता यस्यां सा तथा, तथा रुदन्तीव, कैः केत्याह-सलिलभिन्ना ये ग्रन्थयस्ते सलिलग्रन्थयः, ते च ते विवइरमाण त्ति विप्रकिरन्तश्च सलिलं क्षरन्त इति समासः, त एव स्थूराश्रुपाताः तैर्नववधूरुपरतभर्तृका, तथा विलपन्तीव, कीदृशी केत्याह-परचक्रराजेन अपरसैन्यनृपतिना अभिरोधिता सर्वतः कृतविरोधा या सा तथा, परममहाभयाभिद्रुता महापुरवरी, तथा क्षणिकस्थिरत्वसाधात् ध्यायन्तीव, कीदृशी केत्याह-कपटेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy