SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ १९० णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू०-७८ बत्तीसं सया केवलणाणीणं, पणतीसं सया वेउव्वियाणं, अट्ठ सया मणपज्जवनाणीणं, चोदस सया वादीणं, वीसं सया अणुत्तरोववातियाणं । मल्लिस्स अरहओ दुविहा अंतकरभूमी होत्था, तंजहा–जुयंतकरभूमी परियायतकरभूमी य, जाव वीसतिमाओ पुरिसजुगाओ जुयंतकरभूमी, दुवासपरियाए ५ अंतमकासी। मल्ली णं अरहा पैणुवीसं धणूतिमुहूं उच्चत्तेणं, वण्णेणं पियंगुसामे, समचउरंससंठाणे, वन्जरिसभणा[रायसंघयणे] मज्झदेसे सुहंसुहेणं विहरित्ता जेणेव सम्मेए पव्वए तेणेव उवागच्छइ, २ संमेयसेलसिहरे पाओवगमणं णुवन्ने । मली णं अरहा एगं वाससतं अगारवासम[ज्झावसित्ता] पणपण्णं वाससहस्सातिं वाससऊ णाति केवलिपरियागं पाउणित्ता, पणपण्णं वाससहस्साई सव्वाउयं पालइत्ता, जे से १. गिम्हाणं पढमे मासे दोचे पक्खे चेत्तसुद्धे तस्स णं चेत्तसुद्धस्स चउत्थीए पक्खे णं, भरणीए णक्खत्तेणं [जोगमुवागएणं], अट्टरत्तकालसमयंसि, पंचहिं अज्जियासएहिं अभितरियाए परिसाए, पंचहिं अणगारसएहिं बाहिरियाए परिसाए, मासिएणं भत्तेणं अपाणएणं, वग्धारियपाणी, खीणे वेयणिजे आउए नामगोए "सिद्धे । एवं परिनिव्वाणमहिमा भाणितव्वा जहा जंबुद्दीवपंण्णत्तीए, १५ नंदीसरे 'अट्ठाहियाओ पडिगयाओ। एवं खलु जंबू ! समणेणं भगवता महावीरेणं अट्ठमस्स णायज्झयणस्स अयमढे पण्णत्ते ति बेमि। ॥ 'मल्ली'णायं सम्मत्तं ॥ १. °वाती सं १ ला २, ३ हे ४॥ २. दुवालसप हे १ लामू०३ । “दुवासपरियाए त्ति द्विवर्षपर्याये केवलिपर्यायापेक्षया भगवति जिने सति अन्तमकार्षीत् भवान्तमकरोत् तत्तीर्थे साधुः, न आरात् कश्चिदपीति। दुमासपरियाए इति क्वचित् , क्वचिच्च चउमासपरियाए इति दृश्यते"-अटी। ३. पण सं १ ला २,३ हे ४॥ १. °त्तणेणं सं १ ला २,३ हे ४॥ ५. °वासमझे पण हे ३ । दृश्यतां पृ० ५७ पं० १टि० १६, पृ०५८ पं० १०, १४ । वासं पण हे १, २ जे १ खं १ । ६. चउत्थीए भर जे १ हे १ विना। चउत्थीय भर हे २। ७. भरणीनक्ख' हे ३॥ ८. भन्भंत हे २॥ ९. नामागोए खं१ हे २॥ १०. सिद्धा खं१॥ ११. दृश्यतां जम्बूद्वीपप्रज्ञप्ती द्वितीये वक्षस्कारे॥ १२. “तए णं ते बहवे भवणवइवाणमंतर जाव अठ्ठाहियाओ महामहिमाओ करेंति" इति जम्बूद्वीपप्रशतौ द्वितीये वक्षस्कारे॥ यदि पडिगया इत्यस्य देवा इत्यनेन सम्बन्धस्तर्हि अत्र 'अट्टाहियाभो, पडिगया।' इति सम्यक् प्रतिभाति॥ १३. प्रतिषु पाठा:-मल्लीणायज्झयणं जे१सं १ लो० ला १,२, ३ हे ४। मल्लीणायं हे १, २, ३ खं१॥ १४. समत्तम् हे २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy