SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ १७९ अट्ठमं अज्झयणं 'मल्ली' त्ताणं विहरह । तते णं अहं देवाणुप्पिया ! तातो देवलोगातो आउक्खएणं जाव दारियत्ताए पञ्चायाया। किं थ तयं पम्हढं जं थ तया भी जयंतपवरंमि । वुत्था समयनिबद्धं देवा ! तं संभरह जाति ॥९॥ तते णं तेसि जियसत्तुपामोक्खाणं छण्हं राईणं मल्लीए विदेहराय[वरकन्नाए] ५ अंतिए एतमढं सोचा णिसम्मा सुभेणं परिणामेणं पसत्थेणं अज्झवसाणेणं लेसाहिं विसुज्झमाणीहिं तयावर[णिज्जाणं कम्माणं खओवसमेणं] ईहापूह-मग्गण जाव संण्णिजाइस्सरणे समुप्पन्ने, एयमद्वं सम्मं अभिसमागच्छंति । तए णं मल्ली अरहा जितसत्तुपामोक्खे छप्पि रायाणो समुप्पन्नजाइसरणे जाणित्ता गम्भघराणं दाराई विहाँडेति। तते णं ते जितसत्तुपामोक्खा [छप्पि १० रायाणो] जेणेव मल्ली अरहा तेणेव उवागच्छंति, तते णं महब्बलपामोक्खा सत्त पि य बालवयंसा एंगयओ अभिसमन्नांगता यावि होत्था । ___ तते णं मल्ली अरहा ते जितसत्तुपामोक्खे छप्पि रायाणो एवं वयासी–एवं खलु अहं देवाणुप्पिया ! संसारभउविग्गा जाव पॅव्वयामि, तं तुब्भे णं किं करेह, किं ववसह जाव के"भे हिर्ययसामत्थे १ तते णं जियसत्तुपामोक्खा छप्पि रायाणो १५ मल्लिं अरहं एवं वयासी-जति णं तुब्भे देवाणुप्पिया! संसार जाव पैव्वाह, अम्हाणं देवाणुप्पिया ! के अन्ने आलंबणे वा आहारे वा पडिबंधे वा १ जह चेव णं देवाणुप्पिया ! तुब्भे अम्हं इओ तच्चे भवग्गहणे बहूसु कॅजेसु य० मेढी पमाणं जाव धम्मधुरा होत्था तह चेव णं देवाणुप्पिया! इण्हि पि जाँव भविस्सह, .. विहरति खं१॥ २. तो णं हे २॥ ३. पम्हुठ्ठा सं १॥ ४. “भो इत्यामन्त्रणे"अटी.॥५. “ समयनिबद्धं मनसा निबद्धसङ्केतं यथा प्रतिबोधनीया वयं परस्परेणेति समकनिवदा वा सहितैर्या उपाचा जातिस्तां देवाः अनुत्तरसुराः सन्तः तं ति तदेवं तां वा देवसम्बन्धिनी संस्मरत जाति जन्म यूयमिति"-अटी०॥ ६. लेस्साहिं से १ ला३ हे४॥ ७. ततावर तीहापूह खं१॥ ८. ईहापोह° ला २, ३ हे४। दृश्यतां पृ० ६४ पं०१॥९. सनि जाव जाइ खं१॥ १०. जाईस हे २। दृश्यतां पृ० ६४ पं०१-२, ६॥ ११. अरिहा जे १॥ १२. विहाडावेति खं १ला १ मु०॥ १३. उवागच्छंति २ हे १ विना। उवागच्छंति २ त्ता जे १॥ १. सत्त विय बाजेश सत्त बा° सं१ला३॥१५.वयंसया ला॥१६. एगोजे॥ १७.गया विहो हे १ ला१ विना॥ १८. पवामि खं१ हे २ जे१॥ १९. किं भे हे १ ला२,३। दृश्यतां पृ० १२३ पं०१०टि०४॥ २०. हियसामत्थे हे १,२ विना॥ २१. अरिहं जे१॥ २२. पन्वह हे १॥ २३. अम्हं णं हे १ ला विना ॥ २४. दृश्यतां पृ० ७ पं० ९ १२३ पं० १४॥ २५. तहा सं १ ला २, ३ हे ४ ॥ २६. एम्हि हे १, २॥ २७. जाव नास्ति जे १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy