SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ १७८ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू० ७६ताव देवाणुप्पिया! इमीसे कैणग जाव पडिमाए कलाकलिं ताओ मणुण्णाओ असणपाण-खाइम-साइमाओ एगमेगे पिंडे पैक्खिप्पमाणे २ इमेयारूवे असुभे पोग्गलपरिणामे, इमस्स पुण ओरालियसरीरस्स खेलासवस्स वंतासवस्स पित्तासवस्स सुक्कासवस्स सोणियपूयासवस्स दुरूयऊसासनीसासस्स दुरूयमुत्तपूतियपुरीसऍण्णस्स ५ सेंडण जाव धम्मस्स केरिसए परिणामे भविस्सति ? तं मा णं तुब्भे देवाणुप्पिया! माणुस्सएसु कामभोगेसु सज्जह, रज्जह, गिज्झह, मुज्झह, अज्झोववजह । एवं खलु देवाणुप्पिया ! अम्हे इमाओ तच्चे भवग्गहणे अवरविदेहे वासे सलिलावतिमि विजए वीयसोगाए रायहाणीए महब्बलपामोक्खा सत्त वि य बालवयंसया रायाणो होत्था सहजाया जाव पव्वतिता। तए णं अहं देवाणुप्पिया! इमेणं कारणेणं इत्थीनामगोयं कम्मं निव्वत्तेमि-जति णं तुब्भे चैउत्थं उवसंपज्जित्ताणं विहरह तते णं अहं छठें उवसंपज्जित्ताणं विहरामि, सेसं तहेवें सव्वं। तते गं तुब्मे देवाणुप्पिया! कालमासे कालं किचा जयंते विमाणे उववन्ना, तत्थ णं तुम देसूणाति बत्तीसातिं सागरोवमाइं ठिती। तते णं तुब्भे ताओ देवलोगाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे सातिं २ रजाति उवसंपन्जि १. ता देवा हे ३ मु०। “जइ तावेत्यादि, यदि तावदस्याहारपिण्डस्यायं परिणामः, अस्य पुनरौदारिकशरीरस्य कीदृशो भविष्यतीति सम्बन्धः। इह च किमंग पुण त्ति यत् कचिद् दृश्यते ततः इमस्स पुण ति पठनीयं वाचनान्तरे तथा दर्शनात"--अटी०॥ २. कणगमई जाव जे। कणगा जाव हे १.२.३। दृश्यतां पृ० १४८६०१२ ॥ ३. पडिक्खिज्जमाणे ॥४. पोग्गले पजे॥ ५. सोणिया खं१। एतदनुसारेण सोणियासवस्स इत्यपि पाठो भवेत् , दृश्यतां पृ०४६५०९॥ ६. दुरूवऊ खं१॥ ७. दुख्यमुत्तपूईय हे २। दुख्यपूइय' जे११ दृश्यतां पृ० ४६ पं०९॥ ८. पुण्ण सडण जे१॥ ९. प्रतिषु पाठा:-सडणपडणछेयणविद्धंसण जाव धम्मस्स जे १ । सडण जाव धम्मस्स जे १ विना । दृश्यतां पृ० ४५ पं०१०। "दूरूपौ विरूपावुच्छास-निःश्वासौ यस्य तत्तथा तस्य, तथा दूरूपेण मत्रेण पूतिकेन चाशुभगन्धवता पुरीषेण पूर्ण यत् तत्तथा, तस्य। तथा शटनम् अङ्गुल्यादेः कुष्ठादिना, पतनं छेदेन बाहादेः, विध्वंसनं च क्षयः एते धर्माः स्वभावा यस्य तत्तथा, तस्य"-अटी.। "शटनं कुष्ठादिना अङ्गुल्यादेः, पतनं बाहादेः खड्गच्छेदादिना, विध्वंसनं क्षयः, एते एव धर्मा यस्य स तथा" इति अभयदेवसूरिभिः पूर्वं [पृ० ४५ पं० १७ इत्यत्र विद्यमानस्य] सडण-पडण-विद्धंसणधम्मे इति पाठस्य टीकायामभिहितम् ।। १०. प्रतिषु पाठा:-अम्हे इमातओ तच्चे जे १। अम्हे इमे तच्चे हे १, ३ खं१ ला १,२। अम्हे इमे तच हे २। इमे अम्हे तञ्च सं१ ला ३, हे ४ ॥ ११. °वइंसि जे १॥ १२. चोत्थं जे १ विना॥ १३. दृश्यतां पृ० १४२ पं० २१ ॥१४. ला २ विना प्रतिषु पाठाः-जंबुद्दीवे भारहे वासे साइं २ खं१। जंबुद्दीवे २ सातिं हे १, ३ । जंबुद्दीवे २ सातिं २ हे २ ला १। जंबुद्दीवे दीवे साई सं १ ला ३ हे ४ । जंबुद्दीवे दीवे जाव साइं जे१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy