SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ -६९] अट्ठमं अज्झयणं 'मल्ली' १५७ य-गोधुंदर-नउल-सरडविरइयविचित्तवेयच्छमालियागं भोगकूरकण्हसप्पधमधमेंतलंबंतकण्णपूरं मजार-सियाललइयखंधं दित्तघुग्घुयतध्यकयचुंभलसिरं घंटरवणभीमभयंकरं कायरजणहिययफोडणं दित्तमट्टहासं विणिम्मुयंतं वसा-रुहिर-पूय-मंस-मलमलिणपोच्चडतणुं उत्तासणयं विसालवच्छं पेच्छंताभिन्नणहमुहनयणकणेवरवग्यचित्तकत्तीणियंसणं सरसरुहिरगयचम्मविततऊसवियबाहुजुयलं ताहि य खरफेरुसअणिद्ध- ५ दित्तअणिट्ठअसुभअप्पियअकंतवंग्गूहिं तजयंतं पासंति । तं तालपिसायरूवं एजमाणं पासंति २ ता* भीया जाव संजायभया अन्नमन्नस्स कायं समतुरंगेमाणा २ बहूणं इंदाण य खंदाण य रुद्द-सिव-वेसमण-णागाणं भूयाण य जक्खाण य अज-कोकिरियाण य बहूणि 'ओवाइयसयाणि उवाइणमाणा २ चिट्ठति। तए णं से अरहन्नए समणोवासए तं दिव्वं पिसायरूवं एजमाणं पासति, २ त्ता १० अभीते अतत्थे अचलिए असंभंते अँगाउले अणुविग्गे अभिन्नमुहरागणयणवण्णे १. घुग्घूयंत? हे १। घुग्घुवंत' हे २, ३ लो० । घुरघुवंत° ला १ खं ।। "घुग्घुयंत त्ति घूकारशब्दं कुर्वाणो यो घूकः कौशिकः"-अटी०। २. भुंभल' हे ४ लों। सुंभल' ला३ । “कृतो विहितश्श्रुभल ति शेखरकः शिरसि येन स तथा"-अटी०॥ ३. रवेणभीमभयकरं सं १ जे १ ला२, ३ हे ४ | "घण्टानां रवणं शब्दः तेन भीमो यः स तथा, स चासौ भयङ्करश्चेति, तम्"--अटी०॥ ४. पेच्छंतभि सं १ ला२, ३ हे४। "पेच्छंत ति प्रेक्ष्यमाणा दृश्यमाना अभिन्ना अखण्डा नखाश्च नखरा मुखं च नयने च कौँ च यस्यां सा तथा, सा चासौ वरव्याघ्रस्य चित्रा कर्बुरा कृत्तिश्च चमेति सा तथा, सैव निवसनं परिधानं यस्य स तथा, तम्"-अटी०॥ ५. कण्णं वर जे १। दृश्यतामुपरितनं टिप्पणम् ॥ ६. 'कत्तियगियंसणं लों०॥ ७. य नास्ति जे १। “ताभिश्च तथाविधाभिः खरपरुषाः अतिकर्कशाः अस्निग्धाः स्नेहविहीनाः दीप्ता ज्वलन्त्य इवोपतापहेतुत्वात् अनिष्टा अभिलाषाविषयभूताः अशुभाः स्वरूपेण अप्रियाः अप्रीतिकरत्वेन अकान्ताश्च विस्वरत्वेन या वाचः तामिः त्रस्तान् कुर्वाणं त्रस्तयन्तं तर्जयन्तं वा पश्यन्ति स्म। पुनस्तत् तालपिशाचरूपं एज्जमाणं ति नावं प्रति आगच्छत् पश्यन्ति-अटी० ॥ ८. खरफरिस खं१॥ ९. °फरुसमणि? भईवमसुभ अप्पिय भमणुण्ण अक्कंतवग्गूहिं जे १ । °फरुमणि? असुभ भप्पिय अकंतवग्गृहि हे ४ लों। दृश्यतामुपरितनं टिप्पणम् ७॥ १०. दित्तणि? हे १, २, खं १ । दृश्यतामुपरितनं टिप्पणम् ॥ ११. वग्गृहि य तज जे १ विना ॥ १२. तत्थयंतं अटीपा० । दृश्यतामुपरितनं टिप्पणम् ७॥ १३. पासंति । २ जाव भीयभया संजा' खं१। पासंति २ भीया संजा' जे १ विना ॥१४. 'कोटिकि जे १। “ आर्या प्रशान्तरूपा दुर्गा, कोट्टक्रिया सैव महिषारूढरूपा"-अटी०॥ १५. उवा हे २ जे १॥ १६. प्रतिषु पाठाः-उवाइणमाणा चि हे १। उवातिणमाणा चि खं १ हे ३ ला १। उवाणिययमाणा २ चि° जे १ । उवातियमागा चि हे १ सं १ । उवाविमाणा चि ला २, ३, हे ४ । “उपाचिन्वन्तो विदधतस्तिष्ठन्ति स्मेति अहन्नकवर्जानामियमितिकर्तव्यतोक्ता"--अटी०॥ १७. अणाइले सं १ लामू० ३ हेमू० ४ । अणातले जे १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy