SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ६५] अट्टमं अज्झयणं 'मल्ली' भागेणं तवोकम्मेणं] सुक्का भुक्खा जहा खंदओ, णवरं थेरे आपुच्छइ, आपुच्छित्ता चारुपव्वयं दुरुहंति, २ जाव दोमासियाएँ संलेहणाए [ अप्पाणं झोसेत्ता ] सवीसं भत्तसयं [अणसणाए छेदेत्ता ] चउरासीतिं वाससयसहस्सातिं परियागं पाउणंति, पाउणित्ता चुलसीतिं पुव्वसय सहस्सातिं सव्वाउयं पालइत्ता जयंते विमाणे देवत्ताए उववन्ना । तत्थ णं अत्थेगतियाणं देवाणं बत्तीसं सागरोवमाई ठिती पण्णत्ता, तत्थ णं महब्बलवज्जाणं छण्हं देवाणं देसूणाई बत्तीसं सागरोवमाझं ठिती [पण्णत्ता ], महब्बलस्स देवस्स पडिपुन्नाई बत्तीसं सागरोवमाइं ठिती पण्णत्ता । तते णं ते महब्बलवज्जा छप्पि देवां जयंताओ देवलोगाओ आउक्खणं भवक्खएणं ठिइक्खएणं अनंतरं चयं चइत्ता, इहेव जंबुद्दीवे दीवे, भारहे वासे, विसुद्धपितिमातिवंसेसु रायकुलेसु पत्तेयं पत्तेयं कुमारत्ताए पच्चायाया, तंजहा - १० पडिबुद्धी इक्खागराया, "चंदच्छाए अंगराया संखे कांसीराया, रुप्पी कुणाला हिवती, अदीत् कुरुराया, जितसत्तू पंचालाहिवई । तते णं से महब्बले देवे तिहिं णाणेहिं समग्गे, उच्चट्ठाट्ठिएस गहेसु, सोमासु दिसासु वितिमिरासु विसुद्धासु, जइतेसु सउणेसु, पयाहिणाणुकूलंसि भूमिसप्पिसि मारुतंसि पवायंसि, निष्फैन्नस समेइणीयंसि कालंसि, पमुइयपक्की लिए जणवएसु, १५ अङ्करत्तकालसम्यंसि, अस्सिणीणक्खत्तेणं जोगमुवागएणं, "जे से हेमंताणं चउत्थे मासे अट्टमे पक्खे [फँग्गुणसुद्धे ] तस्स णं फग्गुणसुद्धस्स चेंउत्थीपक्खे णं १. सुक्खा है १ ॥ २ दृश्यतां भगवतीसूत्रे २/१/४६ || ३. दुरुहंति जाव जे १ ॥ ४. सं सं १ ला३ ॥ ५. 'सिई वा' हे२ ॥ ६. 'सिह पु° हे २ | 'सीतिपु खं १ ॥ ७. पण्णत्ता नास्ति हे १ जे १ विना ॥ ८. पण्णत्ता जे १ विना नास्ति ॥ ९. देवा ताभ देव जे १ हे १ विना ॥ १०. एणं ठिति (ती- हे २) क्खएणं भवक्खएणं हे १ जे १ विना ॥ ११. चंपाए सं १ | चंच्छाए लामू० ३ ॥ १२. कालि हे २ विना ॥ १३. सत्ती सं१ लामू० ३ ॥ १४. 'ग' हे २ मु० विना । " उच्चद्वाणडिएसु त्ति” – अटी० ॥ १५. णिप्पण्ण हे २ । निष्पन्न हे १ ॥ १६. जे से गिम्हाणं पढमे माले दोचे पक्खे चेत्तसुद्धे तस्स णं चेत्तसुद्धस्स चउत्थी (स्थि१ हे १ ला १) पक्खेणं हे १, २, ३ नं १ ला १ लों० । “ हेमंताणं ति, शीतकालमासानां मध्ये चतुर्थो मासः, अष्टमः पक्षः, कोऽसावित्याह — फाल्गुनस्य शुद्धः शुक्लः द्वितीय इत्यर्थः, तस्य फाल्गुन शुद्धस्य पक्षस्य या चतुर्थी तिथिः तस्याः पक्षः पार्श्वः अर्द्धरात्रिरिति भावः, तत्र, णमित्यलङ्कारे । वाचनान्तरे तु गिम्हाणं पढमे इत्यादि दृश्यते, तत्रापि चैत्रसित चतुर्थ्यां मार्गशीर्षसितैकादश्यां तज्जननदिने नव सातिरेका मासा अभिवर्धितमासकल्पनया भवन्तीति तदपि संभवति । अतोऽत्र तत्वं विशिष्टज्ञा निगम्यमिति ” अटी० ॥ १७. पाठोऽयं अटी लार्स ० ३ मु० मध्ये एव दृश्यते, दृश्यतामुपरितनं टिप्पणम् ॥ १८. चउत्थि जे १ । दृश्यतामुपरितनं टिप्पणम् ॥ - १४५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy