SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ १४४ . णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू० ६४ त्ता अट्ठमं करेंति, २ ता चउत्थं करेंति, २ ता छटुं करेंति, २ ता चउत्थं करेंति, २ सव्वत्थ सव्वकामगुणियं पारेंति। ___ एवं खलु एसा खुड्डागसीहनिक्कीलियस्स तवोकम्मस्स पढमा परिवाडी छहिं मासेहिं सत्तहिं य अहोरत्तेहिं अहासुत्ता जाव आराहिया भवइ। तयाणंतरं दोचाए परिवाडीए चउत्थं करेंति, नवरं विगइवजं पारेंति। एवं तचा वि परिवाडी, नवरं पारणए अलेवाडं पारेति । एवं चउत्था वि परिवाडी, नवरं पारणए आयंबिलेण पारेति। तए णं ते महब्बलपामोक्खा सत्त अणगारा खुड्डागं सीहनिक्कीलियं तवोकम्म दोहिं संवच्छरेहिं अट्ठावीसाए अहोरत्तेहिं अहासुत्तं जाव आणाए आराहेत्ता जेणेव १० थेरा भगवंतो तेणेव उवागच्छंति, २ ता थेरे भगवंते वदंति नमसंति, २ ता एवं वयासी-इच्छामो णं भंते ! मँहालयं सीहनिक्कीलियं तहेव जहा खुड्डागं। नवरं चोत्तीसइमाओ नियत्तइ। एगाए परिवाडीए कालो एगेणं संवच्छरेणं छहिं मासेहिं अट्ठारसहिं यं अहोरत्तेहिं समप्पति। सव्वं पि सीहनिक्कीलियं छहिं वासेहिं दोहि ये मासेहिं बारसहि य अहोरत्तेहिं समप्पति। तए णं ते महब्बलपामोक्खा सत्त अणगारा महालयं सीहनिक्कीलियं अहासुत्तं जाव आराहेत्ता जेणेव "थेरा भगवंतो तेणेव उवागच्छंति, २ त्ता थेरे भगवंते वंदंति नमसंति, २ ता बहूणि चउत्थ जाव विहरंति। तते णं ते महब्बलपामोक्खा सत्त अणगारा तेणं ओरालेणं [विपुलेणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धण्णेणं मंगल्लेणं सस्सिरीएणं उदग्गेणं उदत्तेणं उत्तमेणं उदारेणं महाणु१. " स्थापना चेयम्१/२/१/३ ४३/५/४/६/५/७/६८७।९।।"-अटी० ॥ |१|२|१|३|२|४|३|५|४१६/५/७/६८|७|९|| २. सव्वस्थ नास्ति जे १ हे २॥ ३. °गुगिएणं पा हे २ विना । “प्रथमपरिपाट्यां च पारणकं सर्वकामगुणिकम् , सर्वे कामगुणाः कमनीयपर्याया विकृत्यादयो विद्यन्ते यत्र तत् तथा"-अटी०॥ ४. हि य अ सं१ ला३॥ ५. आयंबिलं पा से १ ला३॥ ६. थेरे भगवते हे २ विना ॥ ७. अटी० मध्ये-" स्थापना चास्य१/२/१/३/२/४/३/५/४६/५/७/६/८/७/९/८/१०/९/११/१०/१२/११/१३/१२१४/१३/१५/१४/१६, १२१३२४३५/४/६/५/७६टाच९८१०९११|१०१२|१२|१३|१२|१४|१३|१५|१४|१६ ८. य नास्ति जे १ सं१ ला ३॥ ९. य नास्ति सं १ ला३॥ १०. य नास्ति हे २ सं १ ला३॥ ११. थेरे भगवंते हे २ विना । थेरे भगवंतो जे १॥ १२. पाठोऽयं भगवतीसूत्रानुसारेण । अत्र तु क्रमभेदः, दृश्यतां पृ० ७२ पं० १७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy