SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ १४२ णायाधम्मकहंगसुत्तं पढमे सुयक्खंधे [सू० ६४मणे, अभिचंदे, सहजायया जाव 'संहिच्चा ते णित्थरियव्वे त्ति कट्ठ अन्नमन्नस्सेयमढे पडिसुति। __ते णं काले णं ते णं समए णं इंदकुंभे उजाणे थेरा समोसढा, परिसा निग्गया। महब्बले णं धम्म सोच्चा० जं नवरं छप्पि य बालवयंसएँ [आपुच्छामि, बलभदं च कुमारं रज्जे ठावेमि, जाव ते छप्पि य बालवयंसए आपुच्छति । तते णं ते छप्पि य बालवयंसया महब्बलं रायं एवं वदासी--जति णं देवाणुप्पिया! तुब्मे पव्वयह, अम्हं के अन्ने आहारे वा जाव पव्वयामो। तते णं से महब्बले राया ते छप्पि य बालवयंसए एवं वयासी–जति णं तुब्मे मए सद्धिं जाव पव्वयह, गच्छह, जेट्टपुत्ते सँएहिं सएहिं रंजेहिं ठावेह, २ ता ते पुरिस१. सहस्सवाहिणीओ "सीयाओ दुरूढा जाव पाउन्भवंति। तते णं से महब्बले छप्पि य बालवयंसए पाउन्भूते पासति, २ ता हट्ठतुढे कोडुंबियपुरिसे सद्दावेइ, बलभदस्स अभिसेओ, आपुच्छति। तते णं से महब्बले जाव महया इड्डीए पव्वतिए, एक्कारसंगवी, बहूहिं चउत्थ जीव भावेमाणे विहरति। तते णं तेसिं महब्बलपामोक्खाणं सत्तण्हं अणगाराणं अन्नया कैंदाइ एगयओ सहियाणं इमेयारूवे मिहोकहासमुल्लावे समुप्पज्जित्था--जण्णं अम्हं देवाणुप्पिया ! एगे तवोकम्मं उव्वसंपजित्ताणं विहरति तण्णं अम्हेहिं सव्वेहिं तवोकम्म उवसंपज्जित्ताणं विहरित्तए त्ति कटु अण्णमण्णस्स एयमढें पडिसुणेति, २ त्ता बहूहिं चउत्थ जाव विहरति । तते णं से महब्बले अणगारे "णं इमेणं कारणेणं इत्थिणामगोयं कम्मं निव्वत्तेंसु -जति णं ते महब्बलवज्जा छ अणगारा चउत्थं उवसंपजित्ताणं विहरंति ततो से महब्बले अणगारे छटुं उवसंपज्जित्ताणं विहरति, जति णं ते महब्बलवजा छ अणगारा छर्ट उवसंपजित्ताणं विहरंति ततो से महब्बले अणगारे अट्ठमं उपसंप २० १. समेचा जे १ । दृश्यतां पृ० ९५ पं० २ टि०१॥२. कुंभए उ जे १॥३. णं नास्ति जे १॥ ४. °ए भापु मु०॥ ५. ते नास्ति जे १ विना ॥ ६. पव्वाह हे २,४, सं १ ला १ लामू० ३ खं १ । पवाह तो गं तुब्भे लासं०३ ।। ७. सएहि य रज्जेहिं खं१॥८. रज्जेहिं रटेहिं ठावेह सं १ ला३॥ ९. २ त्ता ते जे १ विना नास्ति ॥ १०. सिबियाओ जे १ ॥ ११. गुढा सं १ ला ३ हे १ खं१॥ १२. °रस अंगाई बहूहिं जे १ ला १ मु०॥ १३. जाव जे १ मु० विना नास्ति ॥ १४. तण्णं तेसिं जे १ ॥ १५. कयाई जे १ हे २ सं १ ॥ १६. ति हे २ ॥ १७. गं जे १ विना नास्ति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy