________________
[अट्टमं अज्झयणं 'मल्ली']
६४. जति णं भंते ! समणेणं भगवता महावीरेणं सत्तमस्स नायज्झयणस्स अयमढे पण्णते, अट्ठमस्स णं भंते ! के अटे पण्णते ?
एवं खलु जंबू ! ते णं काले णं ते णं समए णं इहेव जंबुद्दीवे दीवे महाविदेहे वासे, मंदरस्स पव्वयस्स पञ्चस्थिमेणं, निसढस्स वासहरपव्वयस्स उत्तरेणं, “सीतोयाए ५ महाणदीए दाहिणेणं, सुहावहस्स वक्खारपव्वतस्स पञ्चत्थिमेणं, पचत्थिमलवणसमुदस्स पुरथिमेणं, एत्थ णं सलिलावती नामं विजए पण्णत्ते।
तत्थ णं सलिलावतीविजए वीयसोगा नामं रायहाणी पण्णत्ता नवजोयणवित्यिण्णा जाव पञ्चक्खं देवलोगभूया।
तीसे णं वीयसोगाए रायहाणीए उत्तरपुरस्थिमे दिसीमागे इंदकुंभे नामं १० उज्जाणे ।
तत्थ णं वीयसोगाए रायहाणीए बलो नाम राया। तस्स णं धारिणीपामोक्खं देविसहस्सं ओरोधे होत्था।
तते णं सा धारिणी देवी अन्नया कदाइ सीहं सुमिणे पासित्ताणं पडिबुद्धा जाव महब्बले नाम दारए जाए उमुक्कबालभावे जाव भोगसमत्थे । तते णं तं १५ महब्बलं अम्मापियरो सरिसियाणं कमलसिरीपामोक्खाणं पंचण्हं रायवरकन्नासयाणं एगदिवसेणं पाणिं गेण्हावेंति । पंच पासायसया, पंचसतो दातो जाव विहरति ।
थेरागमणं, इंदकुंभे उजाणे समोसढा, परिसा निग्गया, बलो वि निग्गओ, धम्मं सोचा णिसम्म, जं नवरं महब्बलं कुमारं रजे ठावेमि जाव एक्कारसंगवीइ, बहूणि वासाणि परियाओ। जेणेव चारुपव्वए, मासिएणं भत्तेणं सिद्धे । २०
तते णं सा कमलसिरी अन्नदा सीहं सुमिणे पासित्ताणं पडिबुद्धा जाव बलभद्दो कुमारो जातो, जुवराया यावि होत्था, तस्स णं महब्बलस्स रण्णो इमे छप्पि य बालवयंसगा रायाणो होत्था, तंजहा-अयले, धरणे, पूरणे, वसू, वेस
*सीयाए जे १। “शीतोदायाः पश्चिमसमुद्रगामिन्या दक्षिणे कूले 'सलिलावती' इति यदुक्तमिह तद् ग्रन्थान्तरे 'नलिनावती' इत्युच्यते"-अटी०॥ १. धीबले जे १ हे १॥ २. णं जे १ विना नास्ति ॥ ३. ओरोहो जे १॥ ४. धीबलो वि निहे १ ला१। धीबलो नि जे१॥ ५. °म्मा हे १, २, जे १ ला १॥ ६. प्रतिषु पाठा:-वीइ व जे १ विना। वीई ब° जे१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org