SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ११४ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू०५५थावच्चापुते सेलगपुरे समोसढे, राया णिग्गते, धम्मकहा, धम्म सोचा जहा णं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव चइता हिरणं जाव पव्वतिता तहा णं अहं नो संचाएमि पंव्वतित्तए, अहन्नं देवाणुप्पियाणं अंतिए पंचाणुव्वतियं जाँव समणोवासए जाए अहिगयजीवाजीवे जाव अप्पाणं भावमाणे विहरति। पंथगपामोक्खा पंच मंतिसया यं समणोवासया जाया। थावचापुत्ते बहिया जणवयविहारं विहरति । ते णं काले णं ते णं समए णं सोगंधिया नाम नयरी होत्था, वण्णओ। नीलासोए उज्जाणे, वण्णओ। तत्थ णं सोगंधियाए नयरीए सुदसणे नाम नगरसेट्ठी परिवसति अड़े जाव अपरिभूते। ते णं काले णं ते णं समए णं सुए नाम परिव्वायए होत्था, रिउव्वेय-जजुव्वेयसामवेय-अथव्ववेय-सद्वितंतकुसले, संखसमए लद्धडे, पंचजम-पंचनियमजुत्तं सोयमूलयं दसप्पयारं परिव्वायगधम्मं दोणधम्मं च सोयधम्मं च तित्थाभिसेयं च १. धम्मकहा खं१ विना नास्ति॥ २. पव्वइए जे १॥ ३. “पंचाणुव्वइयं, इह यावत्करणात् एवं दृश्यम्-सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवजित्तए। महासुहं देवाणुप्पिया! मा पडिबंध काहिसि। तए णं से सेलए राया थावच्चापुत्तस्स अणगारस्स अंतिए पंचाणुवयं जाव उवसंपजइ। तए णं से सेलए राया समगोवासए जाए"-अटी०॥ ४. य नास्ति हे १ सं१ ला ३ विना॥ ५. नामं सं१ ला३॥ ६. नामं सं १ ला ३॥ ७. नामं परिवायए हे२॥ ८. ला १ खं १ विना-अथव्वेय हे २ जे १ सं१ लो० हेमू० ४। अथवणवेय° ला ३ हेसं० ४॥ "सांख्यसमये सांख्यसमाचारे लब्धार्थः, वाचनान्तरे तु यावत्करणादेवमिदमवगन्तव्यम् - ऋग्वेदयजुर्वेद-सामवेदा-ऽथर्ववेदानामितिहासपञ्चमानाम्, इतिहासः पुराणम् , निर्घण्टषष्टानाम, निर्घण्टो नामकोशः, साङ्गोपाङ्गानाम् , अङ्गानि शिक्षादीनि, उपाङ्गानि तदुक्तप्रपञ्चनपराः प्रबन्धाः, सरहस्यानाम् ऐदम्पर्ययुक्तानां सारकः अध्यापनद्वारेण प्रवर्तकः, स्मारको वा अन्येषां विस्मृतस्य स्मारणात, वारकः अशुद्धपाठनिषेधकः, पारगः पारगामी, षडङ्गवित्, षष्टितन्त्रविशारदः षष्टितन्त्रं कापिलीयशास्त्रम्, षडङ्गवेदकत्वमेव व्यनक्ति–सङ्ख्याने गणितस्कन्धे, शिक्षा-कल्पे, शिक्षायाम् अक्षरस्वरूपनिरूपके शास्त्रे, कल्पे तथाविधसमाचारप्रतिपादके, व्याकरणे शब्दलक्षणनिरूपके, निरुक्ते शब्दनिरुक्तप्रतिपादके, ज्योतिषामयने ज्योति शास्त्रे, अन्येषु च ब्राह्मणकेषु शास्त्रेषु सुपरिनिष्ठित इति वाचनान्तरम्”-अटी । “रिउन्वेअ-जउव्वेअ-सामवेअ-अथव्ववेअ इतिहासपंचमाणं निग्घटछटाणं चउण्हं वेदाणं संगोवंगाणं सरहस्साणं सारए वारए धारए सडंगवी सहितंतविसारए संखाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोतिसामयणे अण्णेसु य बहसु बंभण्णएसु परिव्वायएसु य नयेसु सुपरिनिहिए "-इति भगवतीसूत्रे २।२।१२॥ ९. जुत्ते जे १ सं १ ला३। “पञ्चयम-पञ्चनियमयुक्तम्, तत्र पञ्च यमाः प्राणातिपातविरमणादयः, नियमास्तु शौच-सन्तोष-तपः-स्वाध्यायेश्वरप्रणिधानानि, शौचमूलकं यम-नियममीलनाद् दशप्रकारम्" -अटी०॥ १०. 'प्पयारयं परि' हे २॥ ११. परिवा' हे २॥ १२. दाणधम्मं च नास्ति हे२॥ १३. सोयधम्मं च नास्ति खं१॥ १४. च नास्ति हे१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy